tadA yIzuramlarasaM gRhItvA sarvvaM siddham iti kathAM kathayitvA mastakaM namayan prANAn paryyatyajat|
लूका 23:46 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tatO yIzuruccairuvAca, hE pita rmamAtmAnaM tava karE samarpayE, ityuktvA sa prANAn jahau| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari ततो यीशुरुच्चैरुवाच, हे पित र्ममात्मानं तव करे समर्पये, इत्युक्त्वा स प्राणान् जहौ। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script ততো যীশুৰুচ্চৈৰুৱাচ, হে পিত ৰ্মমাত্মানং তৱ কৰে সমৰ্পযে, ইত্যুক্ত্ৱা স প্ৰাণান্ জহৌ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script ততো যীশুরুচ্চৈরুৱাচ, হে পিত র্মমাত্মানং তৱ করে সমর্পযে, ইত্যুক্ত্ৱা স প্রাণান্ জহৌ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တတော ယီၑုရုစ္စဲရုဝါစ, ဟေ ပိတ ရ္မမာတ္မာနံ တဝ ကရေ သမရ္ပယေ, ဣတျုက္တွာ သ ပြာဏာန် ဇဟော်၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તતો યીશુરુચ્ચૈરુવાચ, હે પિત ર્મમાત્માનં તવ કરે સમર્પયે, ઇત્યુક્ત્વા સ પ્રાણાન્ જહૌ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tato yIzuruccairuvAca, he pita rmamAtmAnaM tava kare samarpaye, ityuktvA sa prANAn jahau| |
tadA yIzuramlarasaM gRhItvA sarvvaM siddham iti kathAM kathayitvA mastakaM namayan prANAn paryyatyajat|
anantaraM hE prabhO yIzE madIyamAtmAnaM gRhANa stiphAnasyEti prArthanavAkyavadanasamayE tE taM prastarairAghnan|
sa ca dEhavAsakAlE bahukrandanEnAzrupAtEna ca mRtyuta uddharaNE samarthasya pituH samIpE punaH punarvinatiM prarthanAnjca kRtvA tatphalarUpiNIM zagkAtO rakSAM prApya ca
ninditO 'pi san sa pratinindAM na kRtavAn duHkhaM sahamAnO 'pi na bhartsitavAn kintu yathArthavicArayituH samIpE svaM samarpitavAn|