ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




लूका 23:39 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

tadObhayapArzvayO rviddhau yAvaparAdhinau tayOrEkastaM vinindya babhASE, cEttvam abhiSiktOsi tarhi svamAvAnjca rakSa|

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

तदोभयपार्श्वयो र्विद्धौ यावपराधिनौ तयोरेकस्तं विनिन्द्य बभाषे, चेत्त्वम् अभिषिक्तोसि तर्हि स्वमावाञ्च रक्ष।

अध्यायं द्रष्टव्यम्

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

তদোভযপাৰ্শ্ৱযো ৰ্ৱিদ্ধৌ যাৱপৰাধিনৌ তযোৰেকস্তং ৱিনিন্দ্য বভাষে, চেত্ত্ৱম্ অভিষিক্তোসি তৰ্হি স্ৱমাৱাঞ্চ ৰক্ষ|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

তদোভযপার্শ্ৱযো র্ৱিদ্ধৌ যাৱপরাধিনৌ তযোরেকস্তং ৱিনিন্দ্য বভাষে, চেত্ত্ৱম্ অভিষিক্তোসি তর্হি স্ৱমাৱাঞ্চ রক্ষ|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

တဒေါဘယပါရ္ၑွယော ရွိဒ္ဓေါ် ယာဝပရာဓိနော် တယောရေကသ္တံ ဝိနိန္ဒျ ဗဘာၐေ, စေတ္တွမ် အဘိၐိက္တောသိ တရှိ သွမာဝါဉ္စ ရက္ၐ၊

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

તદોભયપાર્શ્વયો ર્વિદ્ધૌ યાવપરાધિનૌ તયોરેકસ્તં વિનિન્દ્ય બભાષે, ચેત્ત્વમ્ અભિષિક્તોસિ તર્હિ સ્વમાવાઞ્ચ રક્ષ|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

tadobhayapArzvayo rviddhau yAvaparAdhinau tayorekastaM vinindya babhASe, cettvam abhiSiktosi tarhi svamAvAJca rakSa|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



लूका 23:39
6 अन्तरसन्दर्भाः  

yau stEnau sAkaM tEna kruzEna viddhau tau tadvadEva taM ninindatuH|


yadIsrAyElO rAjAbhiSiktastrAtA bhavati tarhyadhunaina kruzAdavarOhatu vayaM tad dRSTvA vizvasiSyAmaH; kinjca yau lOkau tEna sArddhaM kruzE 'vidhyEtAM tAvapi taM nirbhartsayAmAsatuH|


tatra lOkasaMghastiSThan dadarza; tE tESAM zAsakAzca tamupahasya jagaduH, ESa itarAn rakSitavAn yadIzvarENAbhirucitO 'bhiSiktastrAtA bhavati tarhi svamadhunA rakSatu|


kintvanyastaM tarjayitvAvadat, IzvarAttava kinjcidapi bhayaM nAsti kiM? tvamapi samAnadaNPOsi,