ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




लूका 23:37 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

cEttvaM yihUdIyAnAM rAjAsi tarhi svaM rakSa|

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

चेत्त्वं यिहूदीयानां राजासि तर्हि स्वं रक्ष।

अध्यायं द्रष्टव्यम्

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

চেত্ত্ৱং যিহূদীযানাং ৰাজাসি তৰ্হি স্ৱং ৰক্ষ|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

চেত্ত্ৱং যিহূদীযানাং রাজাসি তর্হি স্ৱং রক্ষ|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

စေတ္တွံ ယိဟူဒီယာနာံ ရာဇာသိ တရှိ သွံ ရက္ၐ၊

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

ચેત્ત્વં યિહૂદીયાનાં રાજાસિ તર્હિ સ્વં રક્ષ|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

cettvaM yihUdIyAnAM rAjAsi tarhi svaM rakSa|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



लूका 23:37
4 अन्तरसन्दर्भाः  

sO'nyajanAnAvat, kintu svamavituM na zaknOti| yadIsrAyElO rAjA bhavEt, tarhIdAnImEva kruzAdavarOhatu, tEna taM vayaM pratyESyAmaH|


sa IzvarE pratyAzAmakarOt, yadIzvarastasmin santuSTastarhIdAnImEva tamavEt, yataH sa uktavAn ahamIzvarasutaH|


aparam ESa yihUdIyAnAM rAjEti likhitaM dOSapatraM tasya ziraUrdvvam ArOpayAnjcakruH|


tadObhayapArzvayO rviddhau yAvaparAdhinau tayOrEkastaM vinindya babhASE, cEttvam abhiSiktOsi tarhi svamAvAnjca rakSa|