ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




लूका 23:35 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

tatra lOkasaMghastiSThan dadarza; tE tESAM zAsakAzca tamupahasya jagaduH, ESa itarAn rakSitavAn yadIzvarENAbhirucitO 'bhiSiktastrAtA bhavati tarhi svamadhunA rakSatu|

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

तत्र लोकसंघस्तिष्ठन् ददर्श; ते तेषां शासकाश्च तमुपहस्य जगदुः, एष इतरान् रक्षितवान् यदीश्वरेणाभिरुचितो ऽभिषिक्तस्त्राता भवति तर्हि स्वमधुना रक्षतु।

अध्यायं द्रष्टव्यम्

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

তত্ৰ লোকসংঘস্তিষ্ঠন্ দদৰ্শ; তে তেষাং শাসকাশ্চ তমুপহস্য জগদুঃ, এষ ইতৰান্ ৰক্ষিতৱান্ যদীশ্ৱৰেণাভিৰুচিতো ঽভিষিক্তস্ত্ৰাতা ভৱতি তৰ্হি স্ৱমধুনা ৰক্ষতু|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

তত্র লোকসংঘস্তিষ্ঠন্ দদর্শ; তে তেষাং শাসকাশ্চ তমুপহস্য জগদুঃ, এষ ইতরান্ রক্ষিতৱান্ যদীশ্ৱরেণাভিরুচিতো ঽভিষিক্তস্ত্রাতা ভৱতি তর্হি স্ৱমধুনা রক্ষতু|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

တတြ လောကသံဃသ္တိၐ္ဌန် ဒဒရ္ၑ; တေ တေၐာံ ၑာသကာၑ္စ တမုပဟသျ ဇဂဒုး, ဧၐ ဣတရာန် ရက္ၐိတဝါန် ယဒီၑွရေဏာဘိရုစိတော 'ဘိၐိက္တသ္တြာတာ ဘဝတိ တရှိ သွမဓုနာ ရက္ၐတု၊

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

તત્ર લોકસંઘસ્તિષ્ઠન્ દદર્શ; તે તેષાં શાસકાશ્ચ તમુપહસ્ય જગદુઃ, એષ ઇતરાન્ રક્ષિતવાન્ યદીશ્વરેણાભિરુચિતો ઽભિષિક્તસ્ત્રાતા ભવતિ તર્હિ સ્વમધુના રક્ષતુ|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

tatra lokasaMghastiSThan dadarza; te teSAM zAsakAzca tamupahasya jagaduH, eSa itarAn rakSitavAn yadIzvareNAbhirucito 'bhiSiktastrAtA bhavati tarhi svamadhunA rakSatu|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



लूका 23:35
24 अन्तरसन्दर्भाः  

kEnApi na virOdhaM sa vivAdanjca kariSyati| na ca rAjapathE tEna vacanaM zrAvayiSyatE|


aparam ESa mama priyaH putra EtasminnEva mama mahAsantOSa EtAdRzI vyOmajA vAg babhUva|


tadaitAH sarvvAH kathAH zrutvA lObhiphirUzinastamupajahasuH|


pazcAt pIlAtaH pradhAnayAjakAn zAsakAn lOkAMzca yugapadAhUya babhASE,


tadObhayapArzvayO rviddhau yAvaparAdhinau tayOrEkastaM vinindya babhASE, cEttvam abhiSiktOsi tarhi svamAvAnjca rakSa|


aparaM mAnuSairavajnjAtasya kintvIzvarENAbhirucitasya bahumUlyasya jIvatprastarasyEva tasya prabhOH sannidhim AgatA