tE ca taM hantumAjnjApya tiraskRtya vEtrENa praharttuM kruzE dhAtayitunjcAnyadEzIyAnAM karESu samarpayiSyanti, kintu sa tRtIyadivasE zmazAnAd utthApiSyatE|
लूका 23:33 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script aparaM ziraHkapAlanAmakasthAnaM prApya taM kruzE vividhuH; taddvayOraparAdhinOrEkaM tasya dakSiNO tadanyaM vAmE kruzE vividhuH| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari अपरं शिरःकपालनामकस्थानं प्राप्य तं क्रुशे विविधुः; तद्द्वयोरपराधिनोरेकं तस्य दक्षिणो तदन्यं वामे क्रुशे विविधुः। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script অপৰং শিৰঃকপালনামকস্থানং প্ৰাপ্য তং ক্ৰুশে ৱিৱিধুঃ; তদ্দ্ৱযোৰপৰাধিনোৰেকং তস্য দক্ষিণো তদন্যং ৱামে ক্ৰুশে ৱিৱিধুঃ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script অপরং শিরঃকপালনামকস্থানং প্রাপ্য তং ক্রুশে ৱিৱিধুঃ; তদ্দ্ৱযোরপরাধিনোরেকং তস্য দক্ষিণো তদন্যং ৱামে ক্রুশে ৱিৱিধুঃ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script အပရံ ၑိရးကပါလနာမကသ္ထာနံ ပြာပျ တံ ကြုၑေ ဝိဝိဓုး; တဒ္ဒွယောရပရာဓိနောရေကံ တသျ ဒက္ၐိဏော တဒနျံ ဝါမေ ကြုၑေ ဝိဝိဓုး၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script અપરં શિરઃકપાલનામકસ્થાનં પ્રાપ્ય તં ક્રુશે વિવિધુઃ; તદ્દ્વયોરપરાધિનોરેકં તસ્ય દક્ષિણો તદન્યં વામે ક્રુશે વિવિધુઃ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script aparaM ziraHkapAlanAmakasthAnaM prApya taM kruze vividhuH; taddvayoraparAdhinorekaM tasya dakSiNo tadanyaM vAme kruze vividhuH| |
tE ca taM hantumAjnjApya tiraskRtya vEtrENa praharttuM kruzE dhAtayitunjcAnyadEzIyAnAM karESu samarpayiSyanti, kintu sa tRtIyadivasE zmazAnAd utthApiSyatE|
yuSmAbhi rjnjAtaM dinadvayAt paraM nistAramaha upasthAsyati, tatra manujasutaH kruzEna hantuM parakarESu samarpiSyatE|
pApinAM karESu samarpitEna kruzE hatEna ca manuSyaputrENa tRtIyadivasE zmazAnAdutthAtavyam iti kathAM sa galIli tiSThan yuSmabhyaM kathitavAn tAM smarata|
aparanjca mUsA yathA prAntarE sarpaM prOtthApitavAn manuSyaputrO'pi tathaivOtthApitavyaH;
tasmin yAH kathA likhitAH santi tadanusArENa karmma sampAdya taM kruzAd avatAryya zmazAnE zAyitavantaH|
tasmin yIzau Izvarasya pUrvvanizcitamantraNAnirUpaNAnusArENa mRtyau samarpitE sati yUyaM taM dhRtvA duSTalOkAnAM hastaiH kruzE vidhitvAhata|
khrISTO'smAn parikrIya vyavasthAyAH zApAt mOcitavAn yatO'smAkaM vinimayEna sa svayaM zApAspadamabhavat tadadhi likhitamAstE, yathA, "yaH kazcit tarAvullambyatE sO'bhizapta iti|"
vayaM yat pApEbhyO nivRtya dharmmArthaM jIvAmastadarthaM sa svazarIrENAsmAkaM pApAni kruza UPhavAn tasya prahArai ryUyaM svasthA abhavata|