लूका 23:32 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tadA tE hantuM dvAvaparAdhinau tEna sArddhaM ninyuH| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari तदा ते हन्तुं द्वावपराधिनौ तेन सार्द्धं निन्युः। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তদা তে হন্তুং দ্ৱাৱপৰাধিনৌ তেন সাৰ্দ্ধং নিন্যুঃ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তদা তে হন্তুং দ্ৱাৱপরাধিনৌ তেন সার্দ্ধং নিন্যুঃ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တဒါ တေ ဟန္တုံ ဒွါဝပရာဓိနော် တေန သာရ္ဒ္ဓံ နိနျုး၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તદા તે હન્તું દ્વાવપરાધિનૌ તેન સાર્દ્ધં નિન્યુઃ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tadA te hantuM dvAvaparAdhinau tena sArddhaM ninyuH| |
yatO yuSmAnahaM vadAmi, aparAdhijanaiH sArddhaM gaNitaH sa bhaviSyati| idaM yacchAstrIyaM vacanaM likhitamasti tanmayi phaliSyati yatO mama sambandhIyaM sarvvaM sEtsyati|
tatsusaMvAdakAraNAd ahaM duSkarmmEva bandhanadazAparyyantaM klEzaM bhunjjE kintvIzvarasya vAkyam abaddhaM tiSThati|
yazcAsmAkaM vizvAsasyAgrEsaraH siddhikarttA cAsti taM yIzuM vIkSAmahai yataH sa svasammukhasthitAnandasya prAptyartham apamAnaM tucchIkRtya kruzasya yAtanAM sOPhavAn IzvarIyasiMhAsanasya dakSiNapArzvE samupaviSTavAMzca|