ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




लूका 23:32 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

tadA tE hantuM dvAvaparAdhinau tEna sArddhaM ninyuH|

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

तदा ते हन्तुं द्वावपराधिनौ तेन सार्द्धं निन्युः।

अध्यायं द्रष्टव्यम्

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

তদা তে হন্তুং দ্ৱাৱপৰাধিনৌ তেন সাৰ্দ্ধং নিন্যুঃ|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

তদা তে হন্তুং দ্ৱাৱপরাধিনৌ তেন সার্দ্ধং নিন্যুঃ|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

တဒါ တေ ဟန္တုံ ဒွါဝပရာဓိနော် တေန သာရ္ဒ္ဓံ နိနျုး၊

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

તદા તે હન્તું દ્વાવપરાધિનૌ તેન સાર્દ્ધં નિન્યુઃ|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

tadA te hantuM dvAvaparAdhinau tena sArddhaM ninyuH|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



लूका 23:32
8 अन्तरसन्दर्भाः  

tatastasya vAmE dakSiNE ca dvau cairau tEna sAkaM kruzEna vividhuH|


yatO yuSmAnahaM vadAmi, aparAdhijanaiH sArddhaM gaNitaH sa bhaviSyati| idaM yacchAstrIyaM vacanaM likhitamasti tanmayi phaliSyati yatO mama sambandhIyaM sarvvaM sEtsyati|


yataH satEjasi zAkhini cEdEtad ghaTatE tarhi zuSkazAkhini kiM na ghaTiSyatE?


tatastE madhyasthAnE taM tasyObhayapArzvE dvAvaparau kruzE'vidhan|


tatsusaMvAdakAraNAd ahaM duSkarmmEva bandhanadazAparyyantaM klEzaM bhunjjE kintvIzvarasya vAkyam abaddhaM tiSThati|


yazcAsmAkaM vizvAsasyAgrEsaraH siddhikarttA cAsti taM yIzuM vIkSAmahai yataH sa svasammukhasthitAnandasya prAptyartham apamAnaM tucchIkRtya kruzasya yAtanAM sOPhavAn IzvarIyasiMhAsanasya dakSiNapArzvE samupaviSTavAMzca|