लूका 23:30 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tadA hE zailA asmAkamupari patata, hE upazailA asmAnAcchAdayata kathAmIdRzIM lOkA vakSyanti| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari तदा हे शैला अस्माकमुपरि पतत, हे उपशैला अस्मानाच्छादयत कथामीदृशीं लोका वक्ष्यन्ति। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তদা হে শৈলা অস্মাকমুপৰি পতত, হে উপশৈলা অস্মানাচ্ছাদযত কথামীদৃশীং লোকা ৱক্ষ্যন্তি| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তদা হে শৈলা অস্মাকমুপরি পতত, হে উপশৈলা অস্মানাচ্ছাদযত কথামীদৃশীং লোকা ৱক্ষ্যন্তি| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တဒါ ဟေ ၑဲလာ အသ္မာကမုပရိ ပတတ, ဟေ ဥပၑဲလာ အသ္မာနာစ္ဆာဒယတ ကထာမီဒၖၑီံ လောကာ ဝက္ၐျန္တိ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તદા હે શૈલા અસ્માકમુપરિ પતત, હે ઉપશૈલા અસ્માનાચ્છાદયત કથામીદૃશીં લોકા વક્ષ્યન્તિ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tadA he zailA asmAkamupari patata, he upazailA asmAnAcchAdayata kathAmIdRzIM lokA vakSyanti| |
tE ca girIn zailAMzca vadanti yUyam asmadupari patitvA siMhAsanOpaviSTajanasya dRSTitO mESazAvakasya kOpAccAsmAn gOpAyata;
tasmin samayE mAnavA mRtyuM mRgayiSyantE kintu prAptuM na zakSyanti, tE prANAn tyaktum abhilaSiSyanti kintu mRtyustEbhyO dUraM palAyiSyatE|