anantaraM yIzau tadadhipatEH sammukha upatiSThati sa taM papraccha, tvaM kiM yihUdIyAnAM rAjA? tadA yIzustamavadat, tvaM satyamuktavAn|
लूका 23:3 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tadA pIlAtastaM pRSTavAn tvaM kiM yihUdIyAnAM rAjA? sa pratyuvAca tvaM satyamuktavAn| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari तदा पीलातस्तं पृष्टवान् त्वं किं यिहूदीयानां राजा? स प्रत्युवाच त्वं सत्यमुक्तवान्। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তদা পীলাতস্তং পৃষ্টৱান্ ৎৱং কিং যিহূদীযানাং ৰাজা? স প্ৰত্যুৱাচ ৎৱং সত্যমুক্তৱান্| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তদা পীলাতস্তং পৃষ্টৱান্ ৎৱং কিং যিহূদীযানাং রাজা? স প্রত্যুৱাচ ৎৱং সত্যমুক্তৱান্| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တဒါ ပီလာတသ္တံ ပၖၐ္ဋဝါန် တွံ ကိံ ယိဟူဒီယာနာံ ရာဇာ? သ ပြတျုဝါစ တွံ သတျမုက္တဝါန်၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તદા પીલાતસ્તં પૃષ્ટવાન્ ત્વં કિં યિહૂદીયાનાં રાજા? સ પ્રત્યુવાચ ત્વં સત્યમુક્તવાન્| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tadA pIlAtastaM pRSTavAn tvaM kiM yihUdIyAnAM rAjA? sa pratyuvAca tvaM satyamuktavAn| |
anantaraM yIzau tadadhipatEH sammukha upatiSThati sa taM papraccha, tvaM kiM yihUdIyAnAM rAjA? tadA yIzustamavadat, tvaM satyamuktavAn|
tadA pIlAtastaM pRSTavAn tvaM kiM yihUdIyalOkAnAM rAjA? tataH sa pratyuktavAn satyaM vadasi|
yadIsrAyElO rAjAbhiSiktastrAtA bhavati tarhyadhunaina kruzAdavarOhatu vayaM tad dRSTvA vizvasiSyAmaH; kinjca yau lOkau tEna sArddhaM kruzE 'vidhyEtAM tAvapi taM nirbhartsayAmAsatuH|
tatastE papracchuH, rtiha tvamIzvarasya putraH? sa kathayAmAsa, yUyaM yathArthaM vadatha sa EvAhaM|
yihUdIyAnAM rAjEti vAkyaM yUnAnIyarOmIyEbrIyAkSarai rlikhitaM tacchirasa UrddhvE'sthApyata|
nithanEl acakathat, hE gurO bhavAn nitAntam Izvarasya putrOsi, bhavAn isrAyElvaMzasya rAjA|
aparaM sarvvESAM jIvayiturIzvarasya sAkSAd yazca khrISTO yIzuH pantIyapIlAtasya samakSam uttamAM pratijnjAM svIkRtavAn tasya sAkSAd ahaM tvAm idam AjnjApayAmi|