लूका 23:28 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script kintu sa vyAghuTya tA uvAca, hE yirUzAlamO nAryyO yuyaM madarthaM na ruditvA svArthaM svApatyArthanjca ruditi; अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari किन्तु स व्याघुट्य ता उवाच, हे यिरूशालमो नार्य्यो युयं मदर्थं न रुदित्वा स्वार्थं स्वापत्यार्थञ्च रुदिति; সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script কিন্তু স ৱ্যাঘুট্য তা উৱাচ, হে যিৰূশালমো নাৰ্য্যো যুযং মদৰ্থং ন ৰুদিৎৱা স্ৱাৰ্থং স্ৱাপত্যাৰ্থঞ্চ ৰুদিতি; সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script কিন্তু স ৱ্যাঘুট্য তা উৱাচ, হে যিরূশালমো নার্য্যো যুযং মদর্থং ন রুদিৎৱা স্ৱার্থং স্ৱাপত্যার্থঞ্চ রুদিতি; သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ကိန္တု သ ဝျာဃုဋျ တာ ဥဝါစ, ဟေ ယိရူၑာလမော နာရျျော ယုယံ မဒရ္ထံ န ရုဒိတွာ သွာရ္ထံ သွာပတျာရ္ထဉ္စ ရုဒိတိ; સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script કિન્તુ સ વ્યાઘુટ્ય તા ઉવાચ, હે યિરૂશાલમો નાર્ય્યો યુયં મદર્થં ન રુદિત્વા સ્વાર્થં સ્વાપત્યાર્થઞ્ચ રુદિતિ; satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script kintu sa vyAghuTya tA uvAca, he yirUzAlamo nAryyo yuyaM madarthaM na ruditvA svArthaM svApatyArthaJca ruditi; |
pazyata yaH kadApi garbhavatyO nAbhavan stanyanjca nApAyayan tAdRzI rvandhyA yadA dhanyA vakSyanti sa kAla AyAti|
pazyata sa mEghairAgacchati tEnaikaikasya cakSustaM drakSyati yE ca taM viddhavantastE 'pi taM vilOkiSyantE tasya kRtE pRthivIsthAH sarvvE vaMzA vilapiSyanti| satyam AmEn|