लूका 23:21 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tathApyEnaM kruzE vyadha kruzE vyadhEti vadantastE ruruvuH| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari तथाप्येनं क्रुशे व्यध क्रुशे व्यधेति वदन्तस्ते रुरुवुः। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তথাপ্যেনং ক্ৰুশে ৱ্যধ ক্ৰুশে ৱ্যধেতি ৱদন্তস্তে ৰুৰুৱুঃ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তথাপ্যেনং ক্রুশে ৱ্যধ ক্রুশে ৱ্যধেতি ৱদন্তস্তে রুরুৱুঃ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တထာပျေနံ ကြုၑေ ဝျဓ ကြုၑေ ဝျဓေတိ ဝဒန္တသ္တေ ရုရုဝုး၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તથાપ્યેનં ક્રુશે વ્યધ ક્રુશે વ્યધેતિ વદન્તસ્તે રુરુવુઃ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tathApyenaM kruze vyadha kruze vyadheti vadantaste ruruvuH| |
tataH sa tRtIyavAraM jagAda kutaH? sa kiM karmma kRtavAn? nAhamasya kamapi vadhAparAdhaM prAptaH kEvalaM tAPayitvAmuM tyajAmi|
kintu EnaM dUrIkuru, EnaM dUrIkuru, EnaM kruzE vidha, iti kathAM kathayitvA tE ravitum Arabhanta; tadA pIlAtaH kathitavAn yuSmAkaM rAjAnaM kiM kruzE vEdhiSyAmi? pradhAnayAjakA uttaram avadan kaisaraM vinA kOpi rAjAsmAkaM nAsti|
prANahananasya kamapi hEtum aprApyApi pIlAtasya nikaTE tasya vadhaM prArthayanta|