aparaM vicArAsanOpavEzanakAlE pIlAtasya patnI bhRtyaM prahitya tasmai kathayAmAsa, taM dhArmmikamanujaM prati tvayA kimapi na karttavyaM; yasmAt tatkRtE'dyAhaM svapnE prabhUtakaSTamalabhE|
लूका 23:20 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script kintu pIlAtO yIzuM mOcayituM vAnjchan punastAnuvAca| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari किन्तु पीलातो यीशुं मोचयितुं वाञ्छन् पुनस्तानुवाच। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script কিন্তু পীলাতো যীশুং মোচযিতুং ৱাঞ্ছন্ পুনস্তানুৱাচ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script কিন্তু পীলাতো যীশুং মোচযিতুং ৱাঞ্ছন্ পুনস্তানুৱাচ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ကိန္တု ပီလာတော ယီၑုံ မောစယိတုံ ဝါဉ္ဆန် ပုနသ္တာနုဝါစ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script કિન્તુ પીલાતો યીશું મોચયિતું વાઞ્છન્ પુનસ્તાનુવાચ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script kintu pIlAto yIzuM mocayituM vAJchan punastAnuvAca| |
aparaM vicArAsanOpavEzanakAlE pIlAtasya patnI bhRtyaM prahitya tasmai kathayAmAsa, taM dhArmmikamanujaM prati tvayA kimapi na karttavyaM; yasmAt tatkRtE'dyAhaM svapnE prabhUtakaSTamalabhE|
tadA pIlAtaH sarvvAllOkAn tOSayitumicchan barabbAM mOcayitvA yIzuM kazAbhiH prahRtya kruzE vEddhuM taM samarpayAmbabhUva|
tadArabhya pIlAtastaM mOcayituM cESTitavAn kintu yihUdIyA ruvantO vyAharan yadImaM mAnavaM tyajasi tarhi tvaM kaisarasya mitraM na bhavasi, yO janaH svaM rAjAnaM vakti saEva kaimarasya viruddhAM kathAM kathayati|