लूका 23:18 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script iti hEtOstE prOccairEkadA prOcuH, EnaM dUrIkRtya barabbAnAmAnaM mOcaya| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari इति हेतोस्ते प्रोच्चैरेकदा प्रोचुः, एनं दूरीकृत्य बरब्बानामानं मोचय। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script ইতি হেতোস্তে প্ৰোচ্চৈৰেকদা প্ৰোচুঃ, এনং দূৰীকৃত্য বৰব্বানামানং মোচয| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script ইতি হেতোস্তে প্রোচ্চৈরেকদা প্রোচুঃ, এনং দূরীকৃত্য বরব্বানামানং মোচয| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ဣတိ ဟေတောသ္တေ ပြောစ္စဲရေကဒါ ပြောစုး, ဧနံ ဒူရီကၖတျ ဗရဗ္ဗာနာမာနံ မောစယ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script ઇતિ હેતોસ્તે પ્રોચ્ચૈરેકદા પ્રોચુઃ, એનં દૂરીકૃત્ય બરબ્બાનામાનં મોચય| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script iti hetoste proccairekadA procuH, enaM dUrIkRtya barabbAnAmAnaM mocaya| |
kintu pitarO bahirdvArasya samIpE'tiSThad ataEva mahAyAjakEna paricitaH sa ziSyaH punarbahirgatvA dauvAyikAyai kathayitvA pitaram abhyantaram Anayat|
tadA lOkA EtAvatparyyantAM tadIyAM kathAM zrutvA prOccairakathayan, EnaM bhUmaNPalAd dUrIkuruta, EtAdRzajanasya jIvanaM nOcitam|
kintu yUyaM taM pavitraM dhArmmikaM pumAMsaM nAggIkRtya hatyAkAriNamEkaM svEbhyO dAtum ayAcadhvaM|