tataH sa tESAM samIpE barabbAM mOcayAmAsa yIzuntu kaSAbhirAhatya kruzEna vEdhituM samarpayAmAsa|
लूका 23:16 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tasmAdEnaM tAPayitvA vihAsyAmi| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari तस्मादेनं ताडयित्वा विहास्यामि। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তস্মাদেনং তাডযিৎৱা ৱিহাস্যামি| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তস্মাদেনং তাডযিৎৱা ৱিহাস্যামি| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တသ္မာဒေနံ တာဍယိတွာ ဝိဟာသျာမိ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તસ્માદેનં તાડયિત્વા વિહાસ્યામિ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tasmAdenaM tADayitvA vihAsyAmi| |
tataH sa tESAM samIpE barabbAM mOcayAmAsa yIzuntu kaSAbhirAhatya kruzEna vEdhituM samarpayAmAsa|
tadA pIlAtaH sarvvAllOkAn tOSayitumicchan barabbAM mOcayitvA yIzuM kazAbhiH prahRtya kruzE vEddhuM taM samarpayAmbabhUva|
tataH sa tRtIyavAraM jagAda kutaH? sa kiM karmma kRtavAn? nAhamasya kamapi vadhAparAdhaM prAptaH kEvalaM tAPayitvAmuM tyajAmi|
aparanjca parAn dOSiNO mA kuruta tasmAd yUyaM dOSIkRtA na bhaviSyatha; adaNPyAn mA daNPayata tasmAd yUyamapi daNPaM na prApsyatha; parESAM dOSAn kSamadhvaM tasmAd yuSmAkamapi dOSAH kSamiSyantE|
kintu paulastAn avadat rOmilOkayOrAvayOH kamapi dOSam na nizcitya sarvvESAM samakSam AvAM kazayA tAPayitvA kArAyAM baddhavanta idAnIM kimAvAM guptaM vistrakSyanti? tanna bhaviSyati, svayamAgatyAvAM bahiH kRtvA nayantu|