ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




लूका 22:9 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

tadA tau papracchatuH kucAsAdayAvO bhavataH kEcchA?

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

तदा तौ पप्रच्छतुः कुचासादयावो भवतः केच्छा?

अध्यायं द्रष्टव्यम्

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

তদা তৌ পপ্ৰচ্ছতুঃ কুচাসাদযাৱো ভৱতঃ কেচ্ছা?

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

তদা তৌ পপ্রচ্ছতুঃ কুচাসাদযাৱো ভৱতঃ কেচ্ছা?

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

တဒါ တော် ပပြစ္ဆတုး ကုစာသာဒယာဝေါ ဘဝတး ကေစ္ဆာ?

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

તદા તૌ પપ્રચ્છતુઃ કુચાસાદયાવો ભવતઃ કેચ્છા?

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

tadA tau papracchatuH kucAsAdayAvo bhavataH kecchA?

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



लूका 22:9
3 अन्तरसन्दर्भाः  

anantaraM yIzu rdRSTAntEna tEbhyaH kathayitumArEbhE, kazcidEkO drAkSAkSEtraM vidhAya taccaturdikSu vAraNIM kRtvA tanmadhyE drAkSApESaNakuNPam akhanat, tathA tasya gaPamapi nirmmitavAn tatastatkSEtraM kRSIvalESu samarpya dUradEzaM jagAma|


tadA sOvAdIt, nagarE praviSTE kazcijjalakumbhamAdAya yuvAM sAkSAt kariSyati sa yannivEzanaM pravizati yuvAmapi tannivEzanaM tatpazcAditvA nivEzanapatim iti vAkyaM vadataM,


yIzuH pitaraM yOhananjcAhUya jagAda, yuvAM gatvAsmAkaM bhOjanArthaM nistArOtsavasya dravyANyAsAdayataM|