anantaraM yIzu rdRSTAntEna tEbhyaH kathayitumArEbhE, kazcidEkO drAkSAkSEtraM vidhAya taccaturdikSu vAraNIM kRtvA tanmadhyE drAkSApESaNakuNPam akhanat, tathA tasya gaPamapi nirmmitavAn tatastatkSEtraM kRSIvalESu samarpya dUradEzaM jagAma|
लूका 22:9 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tadA tau papracchatuH kucAsAdayAvO bhavataH kEcchA? अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari तदा तौ पप्रच्छतुः कुचासादयावो भवतः केच्छा? সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তদা তৌ পপ্ৰচ্ছতুঃ কুচাসাদযাৱো ভৱতঃ কেচ্ছা? সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তদা তৌ পপ্রচ্ছতুঃ কুচাসাদযাৱো ভৱতঃ কেচ্ছা? သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တဒါ တော် ပပြစ္ဆတုး ကုစာသာဒယာဝေါ ဘဝတး ကေစ္ဆာ? સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તદા તૌ પપ્રચ્છતુઃ કુચાસાદયાવો ભવતઃ કેચ્છા? satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tadA tau papracchatuH kucAsAdayAvo bhavataH kecchA? |
anantaraM yIzu rdRSTAntEna tEbhyaH kathayitumArEbhE, kazcidEkO drAkSAkSEtraM vidhAya taccaturdikSu vAraNIM kRtvA tanmadhyE drAkSApESaNakuNPam akhanat, tathA tasya gaPamapi nirmmitavAn tatastatkSEtraM kRSIvalESu samarpya dUradEzaM jagAma|
tadA sOvAdIt, nagarE praviSTE kazcijjalakumbhamAdAya yuvAM sAkSAt kariSyati sa yannivEzanaM pravizati yuvAmapi tannivEzanaM tatpazcAditvA nivEzanapatim iti vAkyaM vadataM,
yIzuH pitaraM yOhananjcAhUya jagAda, yuvAM gatvAsmAkaM bhOjanArthaM nistArOtsavasya dravyANyAsAdayataM|