ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




लूका 22:8 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

yIzuH pitaraM yOhananjcAhUya jagAda, yuvAM gatvAsmAkaM bhOjanArthaM nistArOtsavasya dravyANyAsAdayataM|

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

यीशुः पितरं योहनञ्चाहूय जगाद, युवां गत्वास्माकं भोजनार्थं निस्तारोत्सवस्य द्रव्याण्यासादयतं।

अध्यायं द्रष्टव्यम्

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

যীশুঃ পিতৰং যোহনঞ্চাহূয জগাদ, যুৱাং গৎৱাস্মাকং ভোজনাৰ্থং নিস্তাৰোৎসৱস্য দ্ৰৱ্যাণ্যাসাদযতং|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

যীশুঃ পিতরং যোহনঞ্চাহূয জগাদ, যুৱাং গৎৱাস্মাকং ভোজনার্থং নিস্তারোৎসৱস্য দ্রৱ্যাণ্যাসাদযতং|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

ယီၑုး ပိတရံ ယောဟနဉ္စာဟူယ ဇဂါဒ, ယုဝါံ ဂတွာသ္မာကံ ဘောဇနာရ္ထံ နိသ္တာရောတ္သဝသျ ဒြဝျာဏျာသာဒယတံ၊

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

યીશુઃ પિતરં યોહનઞ્ચાહૂય જગાદ, યુવાં ગત્વાસ્માકં ભોજનાર્થં નિસ્તારોત્સવસ્ય દ્રવ્યાણ્યાસાદયતં|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

yIzuH pitaraM yohanaJcAhUya jagAda, yuvAM gatvAsmAkaM bhojanArthaM nistArotsavasya dravyANyAsAdayataM|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



लूका 22:8
12 अन्तरसन्दर्भाः  

tadAnIM yIzuH pratyavOcat; IdAnIm anumanyasva, yata itthaM sarvvadharmmasAdhanam asmAkaM karttavyaM, tataH sO'nvamanyata|


tasya jAyA dvAvimau nirdOSau prabhOH sarvvAjnjA vyavasthAzca saMmanya IzvaradRSTau dhArmmikAvAstAm|


tadA tau papracchatuH kucAsAdayAvO bhavataH kEcchA?


tRtIyayAmavElAyAM satyAM prArthanAyAH samayE pitarayOhanau sambhUya mandiraM gacchataH|


yaH khanjjaH svasthObhavat tEna pitarayOhanOH karayOrdhTatayOH satOH sarvvE lOkA sannidhim Agacchan|


tadA pitarayOhanau mantiraM pravESTum udyatau vilOkya sa khanjjastau kinjcid bhikSitavAn|


tadA pitarayOhanOrEtAdRzIm akSEbhatAM dRSTvA tAvavidvAMsau nIcalOkAviti buddhvA Azcaryyam amanyanta tau ca yIzOH sagginau jAtAviti jnjAtum azaknuvan|


tataH pitarayOhanau pratyavadatAm IzvarasyAjnjAgrahaNaM vA yuSmAkam AjnjAgrahaNam EtayO rmadhyE Izvarasya gOcarE kiM vihitaM? yUyaM tasya vivEcanAM kuruta|


itthaM zOmirONdEzIyalOkA Izvarasya kathAm agRhlan iti vArttAM yirUzAlamnagarasthaprEritAH prApya pitaraM yOhananjca tESAM nikaTE prESitavantaH|


atO mahyaM dattam anugrahaM pratijnjAya stambhA iva gaNitA yE yAkUb kaiphA yOhan caitE sahAyatAsUcakaM dakSiNahastagrahaMNa vidhAya mAM barNabbAnjca jagaduH, yuvAM bhinnajAtIyAnAM sannidhiM gacchataM vayaM chinnatvacA sannidhiM gacchAmaH,