लूका 22:65 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tadanyat tadviruddhaM bahunindAvAkyaM vaktumArEbhirE| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari तदन्यत् तद्विरुद्धं बहुनिन्दावाक्यं वक्तुमारेभिरे। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তদন্যৎ তদ্ৱিৰুদ্ধং বহুনিন্দাৱাক্যং ৱক্তুমাৰেভিৰে| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তদন্যৎ তদ্ৱিরুদ্ধং বহুনিন্দাৱাক্যং ৱক্তুমারেভিরে| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တဒနျတ် တဒွိရုဒ္ဓံ ဗဟုနိန္ဒာဝါကျံ ဝက္တုမာရေဘိရေ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તદન્યત્ તદ્વિરુદ્ધં બહુનિન્દાવાક્યં વક્તુમારેભિરે| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tadanyat tadviruddhaM bahunindAvAkyaM vaktumArebhire| |
tAM kathAM nizamya kiyanta upAdhyAyA manaHsu cintitavanta ESa manuja IzvaraM nindati|
anyacca yaH kazcin manujasutasya nindAbhAvEna kAnjcit kathAM kathayati tasya tatpApasya mOcanaM bhaviSyati kintu yadi kazcit pavitram AtmAnaM nindati tarhi tasya tatpApasya mOcanaM na bhaviSyati|
vAraM vAraM bhajanabhavanESu tEbhyO daNPaM pradattavAn balAt taM dharmmaM nindayitavAMzca punazca tAn prati mahAkrOdhAd unmattaH san vidEzIyanagarANi yAvat tAn tAPitavAn|