ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




लूका 22:63 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

tadA yai ryIzurdhRtastE tamupahasya praharttumArEbhirE|

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

तदा यै र्यीशुर्धृतस्ते तमुपहस्य प्रहर्त्तुमारेभिरे।

अध्यायं द्रष्टव्यम्

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

তদা যৈ ৰ্যীশুৰ্ধৃতস্তে তমুপহস্য প্ৰহৰ্ত্তুমাৰেভিৰে|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

তদা যৈ র্যীশুর্ধৃতস্তে তমুপহস্য প্রহর্ত্তুমারেভিরে|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

တဒါ ယဲ ရျီၑုရ္ဓၖတသ္တေ တမုပဟသျ ပြဟရ္တ္တုမာရေဘိရေ၊

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

તદા યૈ ર્યીશુર્ધૃતસ્તે તમુપહસ્ય પ્રહર્ત્તુમારેભિરે|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

tadA yai ryIzurdhRtaste tamupahasya praharttumArebhire|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



लूका 22:63
23 अन्तरसन्दर्भाः  

tadEtthaM pratyuditatvAt nikaTasthapadAti ryIzuM capETEnAhatya vyAharat mahAyAjakam EvaM prativadasi?


yazcAsmAkaM vizvAsasyAgrEsaraH siddhikarttA cAsti taM yIzuM vIkSAmahai yataH sa svasammukhasthitAnandasya prAptyartham apamAnaM tucchIkRtya kruzasya yAtanAM sOPhavAn IzvarIyasiMhAsanasya dakSiNapArzvE samupaviSTavAMzca|


ninditO 'pi san sa pratinindAM na kRtavAn duHkhaM sahamAnO 'pi na bhartsitavAn kintu yathArthavicArayituH samIpE svaM samarpitavAn|