लूका 22:63 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tadA yai ryIzurdhRtastE tamupahasya praharttumArEbhirE| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari तदा यै र्यीशुर्धृतस्ते तमुपहस्य प्रहर्त्तुमारेभिरे। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তদা যৈ ৰ্যীশুৰ্ধৃতস্তে তমুপহস্য প্ৰহৰ্ত্তুমাৰেভিৰে| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তদা যৈ র্যীশুর্ধৃতস্তে তমুপহস্য প্রহর্ত্তুমারেভিরে| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တဒါ ယဲ ရျီၑုရ္ဓၖတသ္တေ တမုပဟသျ ပြဟရ္တ္တုမာရေဘိရေ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તદા યૈ ર્યીશુર્ધૃતસ્તે તમુપહસ્ય પ્રહર્ત્તુમારેભિરે| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tadA yai ryIzurdhRtaste tamupahasya praharttumArebhire| |
tadEtthaM pratyuditatvAt nikaTasthapadAti ryIzuM capETEnAhatya vyAharat mahAyAjakam EvaM prativadasi?
yazcAsmAkaM vizvAsasyAgrEsaraH siddhikarttA cAsti taM yIzuM vIkSAmahai yataH sa svasammukhasthitAnandasya prAptyartham apamAnaM tucchIkRtya kruzasya yAtanAM sOPhavAn IzvarIyasiMhAsanasya dakSiNapArzvE samupaviSTavAMzca|
ninditO 'pi san sa pratinindAM na kRtavAn duHkhaM sahamAnO 'pi na bhartsitavAn kintu yathArthavicArayituH samIpE svaM samarpitavAn|