लूका 22:58 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script kSaNAntarE'nyajanastaM dRSTvAbravIt tvamapi tESAM nikarasyaikajanOsi| pitaraH pratyuvAca hE nara nAhamasmi| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari क्षणान्तरेऽन्यजनस्तं दृष्ट्वाब्रवीत् त्वमपि तेषां निकरस्यैकजनोसि। पितरः प्रत्युवाच हे नर नाहमस्मि। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script ক্ষণান্তৰেঽন্যজনস্তং দৃষ্ট্ৱাব্ৰৱীৎ ৎৱমপি তেষাং নিকৰস্যৈকজনোসি| পিতৰঃ প্ৰত্যুৱাচ হে নৰ নাহমস্মি| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script ক্ষণান্তরেঽন্যজনস্তং দৃষ্ট্ৱাব্রৱীৎ ৎৱমপি তেষাং নিকরস্যৈকজনোসি| পিতরঃ প্রত্যুৱাচ হে নর নাহমস্মি| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script က္ၐဏာန္တရေ'နျဇနသ္တံ ဒၖၐ္ဋွာဗြဝီတ် တွမပိ တေၐာံ နိကရသျဲကဇနောသိ၊ ပိတရး ပြတျုဝါစ ဟေ နရ နာဟမသ္မိ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script ક્ષણાન્તરેઽન્યજનસ્તં દૃષ્ટ્વાબ્રવીત્ ત્વમપિ તેષાં નિકરસ્યૈકજનોસિ| પિતરઃ પ્રત્યુવાચ હે નર નાહમસ્મિ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script kSaNAntare'nyajanastaM dRSTvAbravIt tvamapi teSAM nikarasyaikajanosi| pitaraH pratyuvAca he nara nAhamasmi| |
zimOnpitarastiSThan vahnitApaM sEvatE, Etasmin samayE kiyantastam apRcchan tvaM kim Etasya janasya ziSyO na? tataH sOpahnutyAbravId ahaM na bhavAmi|
tadA mahAyAjakasya yasya dAsasya pitaraH karNamacchinat tasya kuTumbaH pratyuditavAn udyAnE tEna saha tiSThantaM tvAM kiM nApazyaM?