tataH sa kinjciddUraM gatvAdhOmukhaH patan prArthayAnjcakrE, hE matpitaryadi bhavituM zaknOti, tarhi kaMsO'yaM mattO dUraM yAtu; kintu madicchAvat na bhavatu, tvadicchAvad bhavatu|
लूका 22:41 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script pazcAt sa tasmAd EkazarakSEpAd bahi rgatvA jAnunI pAtayitvA Etat prArthayAnjcakrE, अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari पश्चात् स तस्माद् एकशरक्षेपाद् बहि र्गत्वा जानुनी पातयित्वा एतत् प्रार्थयाञ्चक्रे, সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script পশ্চাৎ স তস্মাদ্ একশৰক্ষেপাদ্ বহি ৰ্গৎৱা জানুনী পাতযিৎৱা এতৎ প্ৰাৰ্থযাঞ্চক্ৰে, সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script পশ্চাৎ স তস্মাদ্ একশরক্ষেপাদ্ বহি র্গৎৱা জানুনী পাতযিৎৱা এতৎ প্রার্থযাঞ্চক্রে, သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ပၑ္စာတ် သ တသ္မာဒ် ဧကၑရက္ၐေပါဒ် ဗဟိ ရ္ဂတွာ ဇာနုနီ ပါတယိတွာ ဧတတ် ပြာရ္ထယာဉ္စကြေ, સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script પશ્ચાત્ સ તસ્માદ્ એકશરક્ષેપાદ્ બહિ ર્ગત્વા જાનુની પાતયિત્વા એતત્ પ્રાર્થયાઞ્ચક્રે, satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script pazcAt sa tasmAd ekazarakSepAd bahi rgatvA jAnunI pAtayitvA etat prArthayAJcakre, |
tataH sa kinjciddUraM gatvAdhOmukhaH patan prArthayAnjcakrE, hE matpitaryadi bhavituM zaknOti, tarhi kaMsO'yaM mattO dUraM yAtu; kintu madicchAvat na bhavatu, tvadicchAvad bhavatu|
tataH sa kinjciddUraM gatvA bhUmAvadhOmukhaH patitvA prArthitavAnEtat, yadi bhavituM zakyaM tarhi duHkhasamayOyaM mattO dUrIbhavatu|
tatO'sau phirUzyEkapArzvE tiSThan hE Izvara ahamanyalOkavat lOThayitAnyAyI pAradArikazca na bhavAmi asya karasanjcAyinastulyazca na, tasmAttvAM dhanyaM vadAmi|
kintu sa karasanjcAyi dUrE tiSThan svargaM draSTuM nEcchan vakSasi karAghAtaM kurvvan hE Izvara pApiSThaM mAM dayasva, itthaM prArthayAmAsa|
tatastESu saptasu dinESu yApitESu satsu vayaM tasmAt sthAnAt nijavartmanA gatavantaH, tasmAt tE sabAlavRddhavanitA asmAbhiH saha nagarasya parisaraparyyantam AgatAH pazcAdvayaM jaladhitaTE jAnupAtaM prArthayAmahi|
tasmAt sa jAnunI pAtayitvA prOccaiH zabdaM kRtvA, hE prabhE pApamEtad EtESu mA sthApaya, ityuktvA mahAnidrAM prApnOt|
kintu pitarastAH sarvvA bahiH kRtvA jAnunI pAtayitvA prArthitavAn; pazcAt zavaM prati dRSTiM kRtvA kathitavAn, hE TAbIthE tvamuttiSTha, iti vAkya uktE sA strI cakSuSI prOnmIlya pitaram avalOkyOtthAyOpAvizat|
sa ca dEhavAsakAlE bahukrandanEnAzrupAtEna ca mRtyuta uddharaNE samarthasya pituH samIpE punaH punarvinatiM prarthanAnjca kRtvA tatphalarUpiNIM zagkAtO rakSAM prApya ca