tatO yIzunA sa uktaH, tubhyamahaM tathyaM kathayAmi, yAminyAmasyAM caraNAyudhasya ravAt pUrvvaM tvaM mAM tri rnAggIkariSyasi|
लूका 22:34 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tataH sa uvAca, hE pitara tvAM vadAmi, adya kukkuTaravAt pUrvvaM tvaM matparicayaM vAratrayam apahvOSyasE| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari ततः स उवाच, हे पितर त्वां वदामि, अद्य कुक्कुटरवात् पूर्व्वं त्वं मत्परिचयं वारत्रयम् अपह्वोष्यसे। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script ততঃ স উৱাচ, হে পিতৰ ৎৱাং ৱদামি, অদ্য কুক্কুটৰৱাৎ পূৰ্ৱ্ৱং ৎৱং মৎপৰিচযং ৱাৰত্ৰযম্ অপহ্ৱোষ্যসে| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script ততঃ স উৱাচ, হে পিতর ৎৱাং ৱদামি, অদ্য কুক্কুটরৱাৎ পূর্ৱ্ৱং ৎৱং মৎপরিচযং ৱারত্রযম্ অপহ্ৱোষ্যসে| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တတး သ ဥဝါစ, ဟေ ပိတရ တွာံ ဝဒါမိ, အဒျ ကုက္ကုဋရဝါတ် ပူရွွံ တွံ မတ္ပရိစယံ ဝါရတြယမ် အပဟွောၐျသေ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તતઃ સ ઉવાચ, હે પિતર ત્વાં વદામિ, અદ્ય કુક્કુટરવાત્ પૂર્વ્વં ત્વં મત્પરિચયં વારત્રયમ્ અપહ્વોષ્યસે| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tataH sa uvAca, he pitara tvAM vadAmi, adya kukkuTaravAt pUrvvaM tvaM matparicayaM vAratrayam apahvoSyase| |
tatO yIzunA sa uktaH, tubhyamahaM tathyaM kathayAmi, yAminyAmasyAM caraNAyudhasya ravAt pUrvvaM tvaM mAM tri rnAggIkariSyasi|
kintu sO'bhizapya kathitavAn, taM janaM nAhaM paricinOmi, tadA sapadi kukkuTO rurAva|
tatO yIzuruktAvAn ahaM tubhyaM tathyaM kathayAmi, kSaNAdAyAmadya kukkuTasya dvitIyavAraravaNAt pUrvvaM tvaM vAratrayaM mAmapahnOSyasE|
aparaM sa papraccha, yadA mudrAsampuTaM khAdyapAtraM pAdukAnjca vinA yuSmAn prAhiNavaM tadA yuSmAkaM kasyApi nyUnatAsIt? tE prOcuH kasyApi na|
tadA prabhuNA vyAdhuTya pitarE nirIkSitE kRkavAkuravAt pUrvvaM mAM trirapahnOSyasE iti pUrvvOktaM tasya vAkyaM pitaraH smRtvA
tatO yIzuH pratyuktavAn mannimittaM kiM prANAn dAtuM zaknOSi? tvAmahaM yathArthaM vadAmi, kukkuTaravaNAt pUrvvaM tvaM tri rmAm apahnOSyasE|