ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




लूका 22:24 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

aparaM tESAM kO janaH zrESThatvEna gaNayiSyatE, atrArthE tESAM vivAdObhavat|

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

अपरं तेषां को जनः श्रेष्ठत्वेन गणयिष्यते, अत्रार्थे तेषां विवादोभवत्।

अध्यायं द्रष्टव्यम्

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

অপৰং তেষাং কো জনঃ শ্ৰেষ্ঠৎৱেন গণযিষ্যতে, অত্ৰাৰ্থে তেষাং ৱিৱাদোভৱৎ|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

অপরং তেষাং কো জনঃ শ্রেষ্ঠৎৱেন গণযিষ্যতে, অত্রার্থে তেষাং ৱিৱাদোভৱৎ|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

အပရံ တေၐာံ ကော ဇနး ၑြေၐ္ဌတွေန ဂဏယိၐျတေ, အတြာရ္ထေ တေၐာံ ဝိဝါဒေါဘဝတ်၊

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

અપરં તેષાં કો જનઃ શ્રેષ્ઠત્વેન ગણયિષ્યતે, અત્રાર્થે તેષાં વિવાદોભવત્|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

aparaM teSAM ko janaH zreSThatvena gaNayiSyate, atrArthe teSAM vivAdobhavat|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



लूका 22:24
11 अन्तरसन्दर्भाः  

tadAnIM ziSyA yIzOH samIpamAgatya pRSTavantaH svargarAjyE kaH zrESThaH?


kintu tE niruttarAstasthu ryasmAttESAM kO mukhya iti vartmAni tE'nyOnyaM vyavadanta|


tadA tESAM kO jana Etat karmma kariSyati tat tE parasparaM praSTumArEbhirE|


tadanantaraM tESAM madhyE kaH zrESThaH kathAmEtAM gRhItvA tE mithO vivAdaM cakruH|


aparaM bhrAtRtvaprEmnA parasparaM prIyadhvaM samAdarAd EkO'parajanaM zrESThaM jAnIdhvam|


prEma cirasahiSNu hitaiSi ca, prEma nirdvESam azaThaM nirgarvvanjca|