yataH prabhurAgatya yAn dAsAn sacEtanAn tiSThatO drakSyati taEva dhanyAH; ahaM yuSmAn yathArthaM vadAmi prabhustAn bhOjanArtham upavEzya svayaM baddhakaTiH samIpamEtya parivESayiSyati|
लूका 22:16 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script yuSmAn vadAmi, yAvatkAlam IzvararAjyE bhOjanaM na kariSyE tAvatkAlam idaM na bhOkSyE| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari युष्मान् वदामि, यावत्कालम् ईश्वरराज्ये भोजनं न करिष्ये तावत्कालम् इदं न भोक्ष्ये। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script যুষ্মান্ ৱদামি, যাৱৎকালম্ ঈশ্ৱৰৰাজ্যে ভোজনং ন কৰিষ্যে তাৱৎকালম্ ইদং ন ভোক্ষ্যে| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script যুষ্মান্ ৱদামি, যাৱৎকালম্ ঈশ্ৱররাজ্যে ভোজনং ন করিষ্যে তাৱৎকালম্ ইদং ন ভোক্ষ্যে| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ယုၐ္မာန် ဝဒါမိ, ယာဝတ္ကာလမ် ဤၑွရရာဇျေ ဘောဇနံ န ကရိၐျေ တာဝတ္ကာလမ် ဣဒံ န ဘောက္ၐျေ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script યુષ્માન્ વદામિ, યાવત્કાલમ્ ઈશ્વરરાજ્યે ભોજનં ન કરિષ્યે તાવત્કાલમ્ ઇદં ન ભોક્ષ્યે| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script yuSmAn vadAmi, yAvatkAlam IzvararAjye bhojanaM na kariSye tAvatkAlam idaM na bhokSye| |
yataH prabhurAgatya yAn dAsAn sacEtanAn tiSThatO drakSyati taEva dhanyAH; ahaM yuSmAn yathArthaM vadAmi prabhustAn bhOjanArtham upavEzya svayaM baddhakaTiH samIpamEtya parivESayiSyati|
anantaraM tAM kathAM nizamya bhOjanOpaviSTaH kazcit kathayAmAsa, yO jana Izvarasya rAjyE bhOktuM lapsyatE saEva dhanyaH|
mama duHkhabhOgAt pUrvvaM yubhAbhiH saha nistArOtsavasyaitasya bhOjyaM bhOktuM mayAtivAnjchA kRtA|
yuSmAn vadAmi yAvatkAlam IzvararAjatvasya saMsthApanaM na bhavati tAvad drAkSAphalarasaM na pAsyAmi|
tasmAn mama rAjyE bhOjanAsanE ca bhOjanapAnE kariSyadhvE siMhAsanESUpavizya cEsrAyElIyAnAM dvAdazavaMzAnAM vicAraM kariSyadhvE|
kSayaNIyabhakSyArthaM mA zrAmiSTa kintvantAyurbhakSyArthaM zrAmyata, tasmAt tAdRzaM bhakSyaM manujaputrO yuSmAbhyaM dAsyati; tasmin tAta IzvaraH pramANaM prAdAt|
sarvvalOkAnAM nikaTa iti na hi, kintu tasmin zmazAnAdutthitE sati tEna sArddhaM bhOjanaM pAnanjca kRtavanta EtAdRzA Izvarasya manOnItAH sAkSiNO yE vayam asmAkaM nikaTE tamadarzayat|
sa sucElakaH pavitralOkAnAM puNyAni| tataH sa mAm uktavAn tvamidaM likha mESazAvakasya vivAhabhOjyAya yE nimantritAstE dhanyA iti| punarapi mAm avadat, imAnIzvarasya satyAni vAkyAni|