yatrAhaM nistArOtsavasya bhOjyaM ziSyaiH sArddhaM bhOktuM zaknOmi sAtithizAlAा kutra? kathAmimAM prabhustvAM pRcchati|
लूका 22:12 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tataH sa janO dvitIyaprakOSThIyam EkaM zastaM kOSThaM darzayiSyati tatra bhOjyamAsAdayataM| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari ततः स जनो द्वितीयप्रकोष्ठीयम् एकं शस्तं कोष्ठं दर्शयिष्यति तत्र भोज्यमासादयतं। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script ততঃ স জনো দ্ৱিতীযপ্ৰকোষ্ঠীযম্ একং শস্তং কোষ্ঠং দৰ্শযিষ্যতি তত্ৰ ভোজ্যমাসাদযতং| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script ততঃ স জনো দ্ৱিতীযপ্রকোষ্ঠীযম্ একং শস্তং কোষ্ঠং দর্শযিষ্যতি তত্র ভোজ্যমাসাদযতং| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တတး သ ဇနော ဒွိတီယပြကောၐ္ဌီယမ် ဧကံ ၑသ္တံ ကောၐ္ဌံ ဒရ္ၑယိၐျတိ တတြ ဘောဇျမာသာဒယတံ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તતઃ સ જનો દ્વિતીયપ્રકોષ્ઠીયમ્ એકં શસ્તં કોષ્ઠં દર્શયિષ્યતિ તત્ર ભોજ્યમાસાદયતં| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tataH sa jano dvitIyaprakoSThIyam ekaM zastaM koSThaM darzayiSyati tatra bhojyamAsAdayataM| |
yatrAhaM nistArOtsavasya bhOjyaM ziSyaiH sArddhaM bhOktuM zaknOmi sAtithizAlAा kutra? kathAmimAM prabhustvAM pRcchati|
tatastau gatvA tadvAkyAnusArENa sarvvaM dRSdvA tatra nistArOtsavIyaM bhOjyamAsAdayAmAsatuH|
sa mAnavESu kasyacit pramANaM nApEkSata yatO manujAnAM madhyE yadyadasti tattat sOjAnAt|
pazcAt sa tRtIyavAraM pRSTavAn, hE yUnasaH putra zimOn tvaM kiM mayi prIyasE? EtadvAkyaM tRtIyavAraM pRSTavAn tasmAt pitarO duHkhitO bhUtvA'kathayat hE prabhO bhavataH kimapyagOcaraM nAsti tvayyahaM prIyE tad bhavAn jAnAti; tatO yIzuravadat tarhi mama mESagaNaM pAlaya|
nagaraM pravizya pitarO yAkUb yOhan AndriyaH philipaH thOmA barthajamayO mathirAlphIyaputrO yAkUb udyOgAी zimOn yAkUbO bhrAtA yihUdA EtE sarvvE yatra sthAnE pravasanti tasmin uparitanaprakOSThE prAvizan|