ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




लूका 22:10 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

tadA sOvAdIt, nagarE praviSTE kazcijjalakumbhamAdAya yuvAM sAkSAt kariSyati sa yannivEzanaM pravizati yuvAmapi tannivEzanaM tatpazcAditvA nivEzanapatim iti vAkyaM vadataM,

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

तदा सोवादीत्, नगरे प्रविष्टे कश्चिज्जलकुम्भमादाय युवां साक्षात् करिष्यति स यन्निवेशनं प्रविशति युवामपि तन्निवेशनं तत्पश्चादित्वा निवेशनपतिम् इति वाक्यं वदतं,

अध्यायं द्रष्टव्यम्

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

তদা সোৱাদীৎ, নগৰে প্ৰৱিষ্টে কশ্চিজ্জলকুম্ভমাদায যুৱাং সাক্ষাৎ কৰিষ্যতি স যন্নিৱেশনং প্ৰৱিশতি যুৱামপি তন্নিৱেশনং তৎপশ্চাদিৎৱা নিৱেশনপতিম্ ইতি ৱাক্যং ৱদতং,

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

তদা সোৱাদীৎ, নগরে প্রৱিষ্টে কশ্চিজ্জলকুম্ভমাদায যুৱাং সাক্ষাৎ করিষ্যতি স যন্নিৱেশনং প্রৱিশতি যুৱামপি তন্নিৱেশনং তৎপশ্চাদিৎৱা নিৱেশনপতিম্ ইতি ৱাক্যং ৱদতং,

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

တဒါ သောဝါဒီတ်, နဂရေ ပြဝိၐ္ဋေ ကၑ္စိဇ္ဇလကုမ္ဘမာဒါယ ယုဝါံ သာက္ၐာတ် ကရိၐျတိ သ ယန္နိဝေၑနံ ပြဝိၑတိ ယုဝါမပိ တန္နိဝေၑနံ တတ္ပၑ္စာဒိတွာ နိဝေၑနပတိမ် ဣတိ ဝါကျံ ဝဒတံ,

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

તદા સોવાદીત્, નગરે પ્રવિષ્ટે કશ્ચિજ્જલકુમ્ભમાદાય યુવાં સાક્ષાત્ કરિષ્યતિ સ યન્નિવેશનં પ્રવિશતિ યુવામપિ તન્નિવેશનં તત્પશ્ચાદિત્વા નિવેશનપતિમ્ ઇતિ વાક્યં વદતં,

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

tadA sovAdIt, nagare praviSTe kazcijjalakumbhamAdAya yuvAM sAkSAt kariSyati sa yannivezanaM pravizati yuvAmapi tannivezanaM tatpazcAditvA nivezanapatim iti vAkyaM vadataM,

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



लूका 22:10
8 अन्तरसन्दर्भाः  

yanmukhaM pravizati, tat manujam amEdhyaM na karOti, kintu yadAsyAt nirgacchati, tadEva mAnuSamamEdhyI karOtI|


yatrAhaM nistArOtsavasya bhOjyaM ziSyaiH sArddhaM bhOktuM zaknOmi sAtithizAlAा kutra? kathAmimAM prabhustvAM pRcchati|


tadA tau papracchatuH kucAsAdayAvO bhavataH kEcchA?


atO hEtAH samayE samupasthitE yathA mama kathA yuSmAkaM manaHsuH samupatiSThati tadarthaM yuSmAbhyam EtAM kathAM kathayAmi yuSmAbhiH sArddham ahaM tiSThan prathamaM tAM yuSmabhyaM nAkathayaM|