yanmukhaM pravizati, tat manujam amEdhyaM na karOti, kintu yadAsyAt nirgacchati, tadEva mAnuSamamEdhyI karOtI|
लूका 22:10 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tadA sOvAdIt, nagarE praviSTE kazcijjalakumbhamAdAya yuvAM sAkSAt kariSyati sa yannivEzanaM pravizati yuvAmapi tannivEzanaM tatpazcAditvA nivEzanapatim iti vAkyaM vadataM, अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari तदा सोवादीत्, नगरे प्रविष्टे कश्चिज्जलकुम्भमादाय युवां साक्षात् करिष्यति स यन्निवेशनं प्रविशति युवामपि तन्निवेशनं तत्पश्चादित्वा निवेशनपतिम् इति वाक्यं वदतं, সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তদা সোৱাদীৎ, নগৰে প্ৰৱিষ্টে কশ্চিজ্জলকুম্ভমাদায যুৱাং সাক্ষাৎ কৰিষ্যতি স যন্নিৱেশনং প্ৰৱিশতি যুৱামপি তন্নিৱেশনং তৎপশ্চাদিৎৱা নিৱেশনপতিম্ ইতি ৱাক্যং ৱদতং, সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তদা সোৱাদীৎ, নগরে প্রৱিষ্টে কশ্চিজ্জলকুম্ভমাদায যুৱাং সাক্ষাৎ করিষ্যতি স যন্নিৱেশনং প্রৱিশতি যুৱামপি তন্নিৱেশনং তৎপশ্চাদিৎৱা নিৱেশনপতিম্ ইতি ৱাক্যং ৱদতং, သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တဒါ သောဝါဒီတ်, နဂရေ ပြဝိၐ္ဋေ ကၑ္စိဇ္ဇလကုမ္ဘမာဒါယ ယုဝါံ သာက္ၐာတ် ကရိၐျတိ သ ယန္နိဝေၑနံ ပြဝိၑတိ ယုဝါမပိ တန္နိဝေၑနံ တတ္ပၑ္စာဒိတွာ နိဝေၑနပတိမ် ဣတိ ဝါကျံ ဝဒတံ, સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તદા સોવાદીત્, નગરે પ્રવિષ્ટે કશ્ચિજ્જલકુમ્ભમાદાય યુવાં સાક્ષાત્ કરિષ્યતિ સ યન્નિવેશનં પ્રવિશતિ યુવામપિ તન્નિવેશનં તત્પશ્ચાદિત્વા નિવેશનપતિમ્ ઇતિ વાક્યં વદતં, satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tadA sovAdIt, nagare praviSTe kazcijjalakumbhamAdAya yuvAM sAkSAt kariSyati sa yannivezanaM pravizati yuvAmapi tannivezanaM tatpazcAditvA nivezanapatim iti vAkyaM vadataM, |
yanmukhaM pravizati, tat manujam amEdhyaM na karOti, kintu yadAsyAt nirgacchati, tadEva mAnuSamamEdhyI karOtI|
yatrAhaM nistArOtsavasya bhOjyaM ziSyaiH sArddhaM bhOktuM zaknOmi sAtithizAlAा kutra? kathAmimAM prabhustvAM pRcchati|
atO hEtAH samayE samupasthitE yathA mama kathA yuSmAkaM manaHsuH samupatiSThati tadarthaM yuSmAbhyam EtAM kathAM kathayAmi yuSmAbhiH sArddham ahaM tiSThan prathamaM tAM yuSmabhyaM nAkathayaM|