tatO yIzustAnuvAca, yUyaM kimEtAni na pazyatha? yuSmAnahaM satyaM vadAmi, Etannicayanasya pASANaikamapyanyapASANEाpari na sthAsyati sarvvANi bhUmisAt kAriSyantE|
लूका 21:6 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script yUyaM yadidaM nicayanaM pazyatha, asya pASANaikOpyanyapASANOpari na sthAsyati, sarvvE bhUsAdbhaviSyanti kAlOyamAyAti| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari यूयं यदिदं निचयनं पश्यथ, अस्य पाषाणैकोप्यन्यपाषाणोपरि न स्थास्यति, सर्व्वे भूसाद्भविष्यन्ति कालोयमायाति। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script যূযং যদিদং নিচযনং পশ্যথ, অস্য পাষাণৈকোপ্যন্যপাষাণোপৰি ন স্থাস্যতি, সৰ্ৱ্ৱে ভূসাদ্ভৱিষ্যন্তি কালোযমাযাতি| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script যূযং যদিদং নিচযনং পশ্যথ, অস্য পাষাণৈকোপ্যন্যপাষাণোপরি ন স্থাস্যতি, সর্ৱ্ৱে ভূসাদ্ভৱিষ্যন্তি কালোযমাযাতি| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ယူယံ ယဒိဒံ နိစယနံ ပၑျထ, အသျ ပါၐာဏဲကောပျနျပါၐာဏောပရိ န သ္ထာသျတိ, သရွွေ ဘူသာဒ္ဘဝိၐျန္တိ ကာလောယမာယာတိ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script યૂયં યદિદં નિચયનં પશ્યથ, અસ્ય પાષાણૈકોપ્યન્યપાષાણોપરિ ન સ્થાસ્યતિ, સર્વ્વે ભૂસાદ્ભવિષ્યન્તિ કાલોયમાયાતિ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script yUyaM yadidaM nicayanaM pazyatha, asya pASANaikopyanyapASANopari na sthAsyati, sarvve bhUsAdbhaviSyanti kAloyamAyAti| |
tatO yIzustAnuvAca, yUyaM kimEtAni na pazyatha? yuSmAnahaM satyaM vadAmi, Etannicayanasya pASANaikamapyanyapASANEाpari na sthAsyati sarvvANi bhUmisAt kAriSyantE|
tadA yIzustam avadat tvaM kimEtad bRhannicayanaM pazyasi? asyaikapASANOpi dvitIyapASANOpari na sthAsyati sarvvE 'dhaHkSEpsyantE|
tadA tE papracchuH, hE gurO ghaTanEdRzI kadA bhaviSyati? ghaTanAyA EtasyasazcihnaM vA kiM bhaviSyati?