tadA tE papracchuH, hE prabhO kutrEtthaM bhaviSyati? tataH sa uvAca, yatra zavastiSThati tatra gRdhrA milanti|
लूका 21:35 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script pRthivIsthasarvvalOkAn prati taddinam unmAtha iva upasthAsyati| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari पृथिवीस्थसर्व्वलोकान् प्रति तद्दिनम् उन्माथ इव उपस्थास्यति। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script পৃথিৱীস্থসৰ্ৱ্ৱলোকান্ প্ৰতি তদ্দিনম্ উন্মাথ ইৱ উপস্থাস্যতি| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script পৃথিৱীস্থসর্ৱ্ৱলোকান্ প্রতি তদ্দিনম্ উন্মাথ ইৱ উপস্থাস্যতি| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ပၖထိဝီသ္ထသရွွလောကာန် ပြတိ တဒ္ဒိနမ် ဥန္မာထ ဣဝ ဥပသ္ထာသျတိ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script પૃથિવીસ્થસર્વ્વલોકાન્ પ્રતિ તદ્દિનમ્ ઉન્માથ ઇવ ઉપસ્થાસ્યતિ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script pRthivIsthasarvvalokAn prati taddinam unmAtha iva upasthAsyati| |
tadA tE papracchuH, hE prabhO kutrEtthaM bhaviSyati? tataH sa uvAca, yatra zavastiSThati tatra gRdhrA milanti|
ataEva viSamAzanEna pAnEna ca sAMmArikacintAbhizca yuSmAkaM cittESu mattESu taddinam akasmAd yuSmAn prati yathA nOpatiSThati tadarthaM svESu sAvadhAnAstiSThata|
yathA yUyam EtadbhAvighaTanA uttarttuM manujasutasya sammukhE saMsthAtunjca yOgyA bhavatha kAraNAdasmAt sAvadhAnAH santO nirantaraM prArthayadhvaM|
sa bhUmaNPalE nivAsArtham EkasmAt zONitAt sarvvAn manuSyAn sRSTvA tESAM pUrvvanirUpitasamayaM vasatisImAnjca niracinOt;