ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




लूका 21:35 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

pRthivIsthasarvvalOkAn prati taddinam unmAtha iva upasthAsyati|

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

पृथिवीस्थसर्व्वलोकान् प्रति तद्दिनम् उन्माथ इव उपस्थास्यति।

अध्यायं द्रष्टव्यम्

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

পৃথিৱীস্থসৰ্ৱ্ৱলোকান্ প্ৰতি তদ্দিনম্ উন্মাথ ইৱ উপস্থাস্যতি|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

পৃথিৱীস্থসর্ৱ্ৱলোকান্ প্রতি তদ্দিনম্ উন্মাথ ইৱ উপস্থাস্যতি|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

ပၖထိဝီသ္ထသရွွလောကာန် ပြတိ တဒ္ဒိနမ် ဥန္မာထ ဣဝ ဥပသ္ထာသျတိ၊

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

પૃથિવીસ્થસર્વ્વલોકાન્ પ્રતિ તદ્દિનમ્ ઉન્માથ ઇવ ઉપસ્થાસ્યતિ|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

pRthivIsthasarvvalokAn prati taddinam unmAtha iva upasthAsyati|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



लूका 21:35
10 अन्तरसन्दर्भाः  

tadA tE papracchuH, hE prabhO kutrEtthaM bhaviSyati? tataH sa uvAca, yatra zavastiSThati tatra gRdhrA milanti|


ataEva viSamAzanEna pAnEna ca sAMmArikacintAbhizca yuSmAkaM cittESu mattESu taddinam akasmAd yuSmAn prati yathA nOpatiSThati tadarthaM svESu sAvadhAnAstiSThata|


yathA yUyam EtadbhAvighaTanA uttarttuM manujasutasya sammukhE saMsthAtunjca yOgyA bhavatha kAraNAdasmAt sAvadhAnAH santO nirantaraM prArthayadhvaM|


sa bhUmaNPalE nivAsArtham EkasmAt zONitAt sarvvAn manuSyAn sRSTvA tESAM pUrvvanirUpitasamayaM vasatisImAnjca niracinOt;