aparaM tasya klEzasamayasyAvyavahitaparatra sUryyasya tEjO lOpsyatE, candramA jyOsnAM na kariSyati, nabhasO nakSatrANi patiSyanti, gagaNIyA grahAzca vicaliSyanti|
लूका 21:26 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script bhUbhau bhAvighaTanAM cintayitvA manujA bhiyAmRtakalpA bhaviSyanti, yatO vyOmamaNPalE tEjasvinO dOlAyamAnA bhaviSyanti| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari भूभौ भाविघटनां चिन्तयित्वा मनुजा भियामृतकल्पा भविष्यन्ति, यतो व्योममण्डले तेजस्विनो दोलायमाना भविष्यन्ति। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script ভূভৌ ভাৱিঘটনাং চিন্তযিৎৱা মনুজা ভিযামৃতকল্পা ভৱিষ্যন্তি, যতো ৱ্যোমমণ্ডলে তেজস্ৱিনো দোলাযমানা ভৱিষ্যন্তি| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script ভূভৌ ভাৱিঘটনাং চিন্তযিৎৱা মনুজা ভিযামৃতকল্পা ভৱিষ্যন্তি, যতো ৱ্যোমমণ্ডলে তেজস্ৱিনো দোলাযমানা ভৱিষ্যন্তি| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ဘူဘော် ဘာဝိဃဋနာံ စိန္တယိတွာ မနုဇာ ဘိယာမၖတကလ္ပာ ဘဝိၐျန္တိ, ယတော ဝျောမမဏ္ဍလေ တေဇသွိနော ဒေါလာယမာနာ ဘဝိၐျန္တိ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script ભૂભૌ ભાવિઘટનાં ચિન્તયિત્વા મનુજા ભિયામૃતકલ્પા ભવિષ્યન્તિ, યતો વ્યોમમણ્ડલે તેજસ્વિનો દોલાયમાના ભવિષ્યન્તિ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script bhUbhau bhAvighaTanAM cintayitvA manujA bhiyAmRtakalpA bhaviSyanti, yato vyomamaNDale tejasvino dolAyamAnA bhaviSyanti| |
aparaM tasya klEzasamayasyAvyavahitaparatra sUryyasya tEjO lOpsyatE, candramA jyOsnAM na kariSyati, nabhasO nakSatrANi patiSyanti, gagaNIyA grahAzca vicaliSyanti|
sUryyacandranakSatrESu lakSaNAdi bhaviSyanti, bhuvi sarvvadEzIyAnAM duHkhaM cintA ca sindhau vIcInAM tarjanaM garjananjca bhaviSyanti|