tadA kimuttaraM vaktavyam Etat na cintayiSyAma iti manaHsu nizcitanuta|
तदा किमुत्तरं वक्तव्यम् एतत् न चिन्तयिष्याम इति मनःसु निश्चितनुत।
তদা কিমুত্তৰং ৱক্তৱ্যম্ এতৎ ন চিন্তযিষ্যাম ইতি মনঃসু নিশ্চিতনুত|
তদা কিমুত্তরং ৱক্তৱ্যম্ এতৎ ন চিন্তযিষ্যাম ইতি মনঃসু নিশ্চিতনুত|
တဒါ ကိမုတ္တရံ ဝက္တဝျမ် ဧတတ် န စိန္တယိၐျာမ ဣတိ မနးသု နိၑ္စိတနုတ၊
તદા કિમુત્તરં વક્તવ્યમ્ એતત્ ન ચિન્તયિષ્યામ ઇતિ મનઃસુ નિશ્ચિતનુત|
tadA kimuttaraM vaktavyam etat na cintayiSyAma iti manaHsu nizcitanuta|
kintu yadA tE yuSmAn dhRtvA samarpayiSyanti tadA yUyaM yadyad uttaraM dAsyatha, tadagra tasya vivEcanaM mA kuruta tadarthaM kinjcidapi mA cintayata ca, tadAnIM yuSmAkaM manaHsu yadyad vAkyam upasthApayiSyatE tadEva vadiSyatha, yatO yUyaM na tadvaktAraH kintu pavitra AtmA tasya vaktA|