ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




लूका 21:13 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

sAkSyArtham EtAni yuSmAn prati ghaTiSyantE|

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

साक्ष्यार्थम् एतानि युष्मान् प्रति घटिष्यन्ते।

अध्यायं द्रष्टव्यम्

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

সাক্ষ্যাৰ্থম্ এতানি যুষ্মান্ প্ৰতি ঘটিষ্যন্তে|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

সাক্ষ্যার্থম্ এতানি যুষ্মান্ প্রতি ঘটিষ্যন্তে|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

သာက္ၐျာရ္ထမ် ဧတာနိ ယုၐ္မာန် ပြတိ ဃဋိၐျန္တေ၊

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

સાક્ષ્યાર્થમ્ એતાનિ યુષ્માન્ પ્રતિ ઘટિષ્યન્તે|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

sAkSyArtham etAni yuSmAn prati ghaTiSyante|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



लूका 21:13
5 अन्तरसन्दर्भाः  

sa tadArabhya taM parakarESu samarpayituM suyOgaM cESTitavAn|


hE bhrAtaraH, mAM prati yad yad ghaTitaM tEna susaMvAdapracArasya bAdhA nahi kintu vRddhirEva jAtA tad yuSmAn jnjApayituM kAmayE'haM|


tat tESAM vinAzasya lakSaNaM yuSmAkanjcEzvaradattaM paritrANasya lakSaNaM bhaviSyati|


taccEzvarasya nyAyavicArasya pramANaM bhavati yatO yUyaM yasya kRtE duHkhaM sahadhvaM tasyEzvarIyarAjyasya yOgyA bhavatha|