ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




लूका 21:10 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

aparanjca kathayAmAsa, tadA dEzasya vipakSatvEna dEzO rAjyasya vipakSatvEna rAjyam utthAsyati,

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

अपरञ्च कथयामास, तदा देशस्य विपक्षत्वेन देशो राज्यस्य विपक्षत्वेन राज्यम् उत्थास्यति,

अध्यायं द्रष्टव्यम्

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

অপৰঞ্চ কথযামাস, তদা দেশস্য ৱিপক্ষৎৱেন দেশো ৰাজ্যস্য ৱিপক্ষৎৱেন ৰাজ্যম্ উত্থাস্যতি,

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

অপরঞ্চ কথযামাস, তদা দেশস্য ৱিপক্ষৎৱেন দেশো রাজ্যস্য ৱিপক্ষৎৱেন রাজ্যম্ উত্থাস্যতি,

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

အပရဉ္စ ကထယာမာသ, တဒါ ဒေၑသျ ဝိပက္ၐတွေန ဒေၑော ရာဇျသျ ဝိပက္ၐတွေန ရာဇျမ် ဥတ္ထာသျတိ,

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

અપરઞ્ચ કથયામાસ, તદા દેશસ્ય વિપક્ષત્વેન દેશો રાજ્યસ્ય વિપક્ષત્વેન રાજ્યમ્ ઉત્થાસ્યતિ,

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

aparaJca kathayAmAsa, tadA dezasya vipakSatvena dezo rAjyasya vipakSatvena rAjyam utthAsyati,

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



लूका 21:10
12 अन्तरसन्दर्भाः  

dEzasya vipakSatayA dEzO rAjyasya vipakSatayA ca rAjyamutthAsyati, tathA sthAnE sthAnE bhUmikampO durbhikSaM mahAklEzAzca samupasthAsyanti, sarvva EtE duHkhasyArambhAH|


nAnAsthAnESu mahAbhUkampO durbhikSaM mArI ca bhaviSyanti, tathA vyOmamaNPalasya bhayagkaradarzanAnyazcaryyalakSaNAni ca prakAzayiSyantE|


yuddhasyOpaplavasya ca vArttAM zrutvA mA zagkadhvaM, yataH prathamam EtA ghaTanA avazyaM bhaviSyanti kintu nApAtE yugAntO bhaviSyati|


AgAbanAmA tESAmEka utthAya AtmanaH zikSayA sarvvadEzE durbhikSaM bhaviSyatIti jnjApitavAn; tataH klaudiyakaisarasyAdhikArE sati tat pratyakSam abhavat|


sa EkakRtvaH zabdO nizcalaviSayANAM sthitayE nirmmitAnAmiva canjcalavastUnAM sthAnAntarIkaraNaM prakAzayati|