dEzasya vipakSatayA dEzO rAjyasya vipakSatayA ca rAjyamutthAsyati, tathA sthAnE sthAnE bhUmikampO durbhikSaM mahAklEzAzca samupasthAsyanti, sarvva EtE duHkhasyArambhAH|
लूका 21:10 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script aparanjca kathayAmAsa, tadA dEzasya vipakSatvEna dEzO rAjyasya vipakSatvEna rAjyam utthAsyati, अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari अपरञ्च कथयामास, तदा देशस्य विपक्षत्वेन देशो राज्यस्य विपक्षत्वेन राज्यम् उत्थास्यति, সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script অপৰঞ্চ কথযামাস, তদা দেশস্য ৱিপক্ষৎৱেন দেশো ৰাজ্যস্য ৱিপক্ষৎৱেন ৰাজ্যম্ উত্থাস্যতি, সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script অপরঞ্চ কথযামাস, তদা দেশস্য ৱিপক্ষৎৱেন দেশো রাজ্যস্য ৱিপক্ষৎৱেন রাজ্যম্ উত্থাস্যতি, သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script အပရဉ္စ ကထယာမာသ, တဒါ ဒေၑသျ ဝိပက္ၐတွေန ဒေၑော ရာဇျသျ ဝိပက္ၐတွေန ရာဇျမ် ဥတ္ထာသျတိ, સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script અપરઞ્ચ કથયામાસ, તદા દેશસ્ય વિપક્ષત્વેન દેશો રાજ્યસ્ય વિપક્ષત્વેન રાજ્યમ્ ઉત્થાસ્યતિ, satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script aparaJca kathayAmAsa, tadA dezasya vipakSatvena dezo rAjyasya vipakSatvena rAjyam utthAsyati, |
dEzasya vipakSatayA dEzO rAjyasya vipakSatayA ca rAjyamutthAsyati, tathA sthAnE sthAnE bhUmikampO durbhikSaM mahAklEzAzca samupasthAsyanti, sarvva EtE duHkhasyArambhAH|
nAnAsthAnESu mahAbhUkampO durbhikSaM mArI ca bhaviSyanti, tathA vyOmamaNPalasya bhayagkaradarzanAnyazcaryyalakSaNAni ca prakAzayiSyantE|
yuddhasyOpaplavasya ca vArttAM zrutvA mA zagkadhvaM, yataH prathamam EtA ghaTanA avazyaM bhaviSyanti kintu nApAtE yugAntO bhaviSyati|
AgAbanAmA tESAmEka utthAya AtmanaH zikSayA sarvvadEzE durbhikSaM bhaviSyatIti jnjApitavAn; tataH klaudiyakaisarasyAdhikArE sati tat pratyakSam abhavat|
sa EkakRtvaH zabdO nizcalaviSayANAM sthitayE nirmmitAnAmiva canjcalavastUnAM sthAnAntarIkaraNaM prakAzayati|