tE tiSThantu, tE andhamanujAnAm andhamArgadarzakA Eva; yadyandhO'ndhaM panthAnaM darzayati, tarhyubhau garttE patataH|
लूका 20:8 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tadA yIzuravadat tarhi kayAjnjayA karmmANyEtAti karOmIti ca yuSmAn na vakSyAmi| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari तदा यीशुरवदत् तर्हि कयाज्ञया कर्म्माण्येताति करोमीति च युष्मान् न वक्ष्यामि। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তদা যীশুৰৱদৎ তৰ্হি কযাজ্ঞযা কৰ্ম্মাণ্যেতাতি কৰোমীতি চ যুষ্মান্ ন ৱক্ষ্যামি| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তদা যীশুরৱদৎ তর্হি কযাজ্ঞযা কর্ম্মাণ্যেতাতি করোমীতি চ যুষ্মান্ ন ৱক্ষ্যামি| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တဒါ ယီၑုရဝဒတ် တရှိ ကယာဇ္ဉယာ ကရ္မ္မာဏျေတာတိ ကရောမီတိ စ ယုၐ္မာန် န ဝက္ၐျာမိ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તદા યીશુરવદત્ તર્હિ કયાજ્ઞયા કર્મ્માણ્યેતાતિ કરોમીતિ ચ યુષ્માન્ ન વક્ષ્યામિ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tadA yIzuravadat tarhi kayAjJayA karmmANyetAti karomIti ca yuSmAn na vakSyAmi| |
tE tiSThantu, tE andhamanujAnAm andhamArgadarzakA Eva; yadyandhO'ndhaM panthAnaM darzayati, tarhyubhau garttE patataH|
EtatkAlasya duSTO vyabhicArI ca vaMzO lakSma gavESayati, kintu yUnasO bhaviSyadvAdinO lakSma vinAnyat kimapi lakSma tAn na darzayiyyatE| tadAnIM sa tAn vihAya pratasthE|
tasmAt tE yIzuM pratyavadan, tad vayaM na vidmaH| tadA sa tAnuktavAn, tarhi kEna sAmarathyEna karmmANyEtAnyahaM karOmi, tadapyahaM yuSmAn na vakSyAmi|
ataEva tE yIzuM pratyavAdiSu rvayaM tad vaktuM na zaknumaH| yIzuruvAca, tarhi yEnAdEzEna karmmANyEtAni karOmi, ahamapi yuSmabhyaM tanna kathayiSyAmi|
atha lOkAnAM sAkSAt sa imAM dRSTAntakathAM vaktumArEbhE, kazcid drAkSAkSEtraM kRtvA tat kSEtraM kRSIvalAnAM hastESu samarpya bahukAlArthaM dUradEzaM jagAma|
kasmiMzcidvAkyE yuSmAn pRSTE'pi mAM na taduttaraM vakSyatha na mAM tyakSyatha ca|