ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




लूका 20:8 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

tadA yIzuravadat tarhi kayAjnjayA karmmANyEtAti karOmIti ca yuSmAn na vakSyAmi|

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

तदा यीशुरवदत् तर्हि कयाज्ञया कर्म्माण्येताति करोमीति च युष्मान् न वक्ष्यामि।

अध्यायं द्रष्टव्यम्

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

তদা যীশুৰৱদৎ তৰ্হি কযাজ্ঞযা কৰ্ম্মাণ্যেতাতি কৰোমীতি চ যুষ্মান্ ন ৱক্ষ্যামি|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

তদা যীশুরৱদৎ তর্হি কযাজ্ঞযা কর্ম্মাণ্যেতাতি করোমীতি চ যুষ্মান্ ন ৱক্ষ্যামি|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

တဒါ ယီၑုရဝဒတ် တရှိ ကယာဇ္ဉယာ ကရ္မ္မာဏျေတာတိ ကရောမီတိ စ ယုၐ္မာန် န ဝက္ၐျာမိ၊

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

તદા યીશુરવદત્ તર્હિ કયાજ્ઞયા કર્મ્માણ્યેતાતિ કરોમીતિ ચ યુષ્માન્ ન વક્ષ્યામિ|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

tadA yIzuravadat tarhi kayAjJayA karmmANyetAti karomIti ca yuSmAn na vakSyAmi|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



लूका 20:8
9 अन्तरसन्दर्भाः  

tE tiSThantu, tE andhamanujAnAm andhamArgadarzakA Eva; yadyandhO'ndhaM panthAnaM darzayati, tarhyubhau garttE patataH|


EtatkAlasya duSTO vyabhicArI ca vaMzO lakSma gavESayati, kintu yUnasO bhaviSyadvAdinO lakSma vinAnyat kimapi lakSma tAn na darzayiyyatE| tadAnIM sa tAn vihAya pratasthE|


tasmAt tE yIzuM pratyavadan, tad vayaM na vidmaH| tadA sa tAnuktavAn, tarhi kEna sAmarathyEna karmmANyEtAnyahaM karOmi, tadapyahaM yuSmAn na vakSyAmi|


ataEva tE yIzuM pratyavAdiSu rvayaM tad vaktuM na zaknumaH| yIzuruvAca, tarhi yEnAdEzEna karmmANyEtAni karOmi, ahamapi yuSmabhyaM tanna kathayiSyAmi|


ataEva tE pratyUcuH kasyAjnjayA jAtam iti vaktuM na zaknumaH|


atha lOkAnAM sAkSAt sa imAM dRSTAntakathAM vaktumArEbhE, kazcid drAkSAkSEtraM kRtvA tat kSEtraM kRSIvalAnAM hastESu samarpya bahukAlArthaM dUradEzaM jagAma|


kasmiMzcidvAkyE yuSmAn pRSTE'pi mAM na taduttaraM vakSyatha na mAM tyakSyatha ca|