iti yad vacanaM purvvaM bhaviSyadvaktrA IzvaraH kathAyAmAsa, tat tadAnIM siddhamabhavat|
लूका 20:44 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script ataEva yadi dAyUd taM prabhuM vadati, tarhi sa kathaM tasya santAnO bhavati? अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari अतएव यदि दायूद् तं प्रभुं वदति, तर्हि स कथं तस्य सन्तानो भवति? সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script অতএৱ যদি দাযূদ্ তং প্ৰভুং ৱদতি, তৰ্হি স কথং তস্য সন্তানো ভৱতি? সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script অতএৱ যদি দাযূদ্ তং প্রভুং ৱদতি, তর্হি স কথং তস্য সন্তানো ভৱতি? သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script အတဧဝ ယဒိ ဒါယူဒ် တံ ပြဘုံ ဝဒတိ, တရှိ သ ကထံ တသျ သန္တာနော ဘဝတိ? સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script અતએવ યદિ દાયૂદ્ તં પ્રભું વદતિ, તર્હિ સ કથં તસ્ય સન્તાનો ભવતિ? satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script ataeva yadi dAyUd taM prabhuM vadati, tarhi sa kathaM tasya santAno bhavati? |
iti yad vacanaM purvvaM bhaviSyadvaktrA IzvaraH kathAyAmAsa, tat tadAnIM siddhamabhavat|
tat kEvalaM nahi kintu sarvvAdhyakSaH sarvvadA saccidAnanda IzvarO yaH khrISTaH sO'pi zArIrikasambandhEna tESAM vaMzasambhavaH|
aparaM yasya mahattvaM sarvvasvIkRtam IzvarabhaktEstat nigUPhavAkyamidam IzvarO mAnavadEhE prakAzita AtmanA sapuNyIkRtO dUtaiH sandRSTaH sarvvajAtIyAnAM nikaTE ghOSitO jagatO vizvAsapAtrIbhUtastEjaHprAptayE svargaM nItazcEti|
maNPalISu yuSmabhyamEtESAM sAkSyadAnArthaM yIzurahaM svadUtaM prESitavAn, ahamEva dAyUdO mUlaM vaMzazca, ahaM tEjOmayaprabhAtIyatArAsvarUpaH|