ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




लूका 20:42 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

yataH mama prabhumidaM vAkyamavadat paramEzvaraH| tava zatrUnahaM yAvat pAdapIThaM karOmi na| tAvat kAlaM madIyE tvaM dakSapArzva upAviza|

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

यतः मम प्रभुमिदं वाक्यमवदत् परमेश्वरः। तव शत्रूनहं यावत् पादपीठं करोमि न। तावत् कालं मदीये त्वं दक्षपार्श्व उपाविश।

अध्यायं द्रष्टव्यम्

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

যতঃ মম প্ৰভুমিদং ৱাক্যমৱদৎ পৰমেশ্ৱৰঃ| তৱ শত্ৰূনহং যাৱৎ পাদপীঠং কৰোমি ন| তাৱৎ কালং মদীযে ৎৱং দক্ষপাৰ্শ্ৱ উপাৱিশ|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

যতঃ মম প্রভুমিদং ৱাক্যমৱদৎ পরমেশ্ৱরঃ| তৱ শত্রূনহং যাৱৎ পাদপীঠং করোমি ন| তাৱৎ কালং মদীযে ৎৱং দক্ষপার্শ্ৱ উপাৱিশ|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

ယတး မမ ပြဘုမိဒံ ဝါကျမဝဒတ် ပရမေၑွရး၊ တဝ ၑတြူနဟံ ယာဝတ် ပါဒပီဌံ ကရောမိ န၊ တာဝတ် ကာလံ မဒီယေ တွံ ဒက္ၐပါရ္ၑွ ဥပါဝိၑ၊

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

યતઃ મમ પ્રભુમિદં વાક્યમવદત્ પરમેશ્વરઃ| તવ શત્રૂનહં યાવત્ પાદપીઠં કરોમિ ન| તાવત્ કાલં મદીયે ત્વં દક્ષપાર્શ્વ ઉપાવિશ|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

yataH mama prabhumidaM vAkyamavadat paramezvaraH| tava zatrUnahaM yAvat pAdapIThaM karomi na| tAvat kAlaM madIye tvaM dakSapArzva upAviza|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



लूका 20:42
12 अन्तरसन्दर्भाः  

kathayAmAsa ca mUsAvyavasthAyAM bhaviSyadvAdinAM granthESu gItapustakE ca mayi yAni sarvvANi vacanAni likhitAni tadanurUpANi ghaTiSyantE yuSmAbhiH sArddhaM sthitvAhaM yadEtadvAkyam avadaM tadidAnIM pratyakSamabhUt|


anyacca, nikEtanaM tadIyantu zunyamEva bhaviSyati| tasya dUSyE nivAsArthaM kOpi sthAsyati naiva hi| anya Eva janastasya padaM saMprApsyati dhruvaM| itthaM gItapustakE likhitamAstE|


yataH khrISTasya ripavaH sarvvE yAvat tEna svapAdayOradhO na nipAtayiSyantE tAvat tEnaiva rAjatvaM karttavyaM|


aparaM dUtAnAM madhyE kaH kadAcidIzvarENEdamuktaH? yathA, "tavArIn pAdapIThaM tE yAvannahi karOmyahaM| mama dakSiNadigbhAgE tAvat tvaM samupAviza||"


atO hEtOH pavitrENAtmanA yadvat kathitaM, tadvat, "adya yUyaM kathAM tasya yadi saMzrOtumicchatha|