लूका 20:41 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script pazcAt sa tAn uvAca, yaH khrISTaH sa dAyUdaH santAna EtAM kathAM lOkAH kathaM kathayanti? अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari पश्चात् स तान् उवाच, यः ख्रीष्टः स दायूदः सन्तान एतां कथां लोकाः कथं कथयन्ति? সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script পশ্চাৎ স তান্ উৱাচ, যঃ খ্ৰীষ্টঃ স দাযূদঃ সন্তান এতাং কথাং লোকাঃ কথং কথযন্তি? সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script পশ্চাৎ স তান্ উৱাচ, যঃ খ্রীষ্টঃ স দাযূদঃ সন্তান এতাং কথাং লোকাঃ কথং কথযন্তি? သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ပၑ္စာတ် သ တာန် ဥဝါစ, ယး ခြီၐ္ဋး သ ဒါယူဒး သန္တာန ဧတာံ ကထာံ လောကား ကထံ ကထယန္တိ? સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script પશ્ચાત્ સ તાન્ ઉવાચ, યઃ ખ્રીષ્ટઃ સ દાયૂદઃ સન્તાન એતાં કથાં લોકાઃ કથં કથયન્તિ? satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script pazcAt sa tAn uvAca, yaH khrISTaH sa dAyUdaH santAna etAM kathAM lokAH kathaM kathayanti? |
tataH paraM yIzustasmAt sthAnAd yAtrAM cakAra; tadA hE dAyUdaH santAna, asmAn dayasva, iti vadantau dvau janAvandhau prOcairAhUyantau tatpazcAd vavrajatuH|
sObhiSikttO dAyUdO vaMzE dAyUdO janmasthAnE baitlEhami pattanE janiSyatE dharmmagranthE kimitthaM likhitaM nAsti?
phalatO laukikabhAvEna dAyUdO vaMzE khrISTaM janma grAhayitvA tasyaiva siMhAsanE samuvESTuM tamutthApayiSyati paramEzvaraH zapathaM kutvA dAyUdaH samIpa imam aggIkAraM kRtavAn,
maNPalISu yuSmabhyamEtESAM sAkSyadAnArthaM yIzurahaM svadUtaM prESitavAn, ahamEva dAyUdO mUlaM vaMzazca, ahaM tEjOmayaprabhAtIyatArAsvarUpaH|