ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




लूका 20:41 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

pazcAt sa tAn uvAca, yaH khrISTaH sa dAyUdaH santAna EtAM kathAM lOkAH kathaM kathayanti?

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

पश्चात् स तान् उवाच, यः ख्रीष्टः स दायूदः सन्तान एतां कथां लोकाः कथं कथयन्ति?

अध्यायं द्रष्टव्यम्

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

পশ্চাৎ স তান্ উৱাচ, যঃ খ্ৰীষ্টঃ স দাযূদঃ সন্তান এতাং কথাং লোকাঃ কথং কথযন্তি?

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

পশ্চাৎ স তান্ উৱাচ, যঃ খ্রীষ্টঃ স দাযূদঃ সন্তান এতাং কথাং লোকাঃ কথং কথযন্তি?

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

ပၑ္စာတ် သ တာန် ဥဝါစ, ယး ခြီၐ္ဋး သ ဒါယူဒး သန္တာန ဧတာံ ကထာံ လောကား ကထံ ကထယန္တိ?

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

પશ્ચાત્ સ તાન્ ઉવાચ, યઃ ખ્રીષ્ટઃ સ દાયૂદઃ સન્તાન એતાં કથાં લોકાઃ કથં કથયન્તિ?

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

pazcAt sa tAn uvAca, yaH khrISTaH sa dAyUdaH santAna etAM kathAM lokAH kathaM kathayanti?

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



लूका 20:41
14 अन्तरसन्दर्भाः  

ibrAhImaH santAnO dAyUd tasya santAnO yIzukhrISTastasya pUrvvapuruSavaMzazrENI|


tataH paraM yIzustasmAt sthAnAd yAtrAM cakAra; tadA hE dAyUdaH santAna, asmAn dayasva, iti vadantau dvau janAvandhau prOcairAhUyantau tatpazcAd vavrajatuH|


sObhiSikttO dAyUdO vaMzE dAyUdO janmasthAnE baitlEhami pattanE janiSyatE dharmmagranthE kimitthaM likhitaM nAsti?


phalatO laukikabhAvEna dAyUdO vaMzE khrISTaM janma grAhayitvA tasyaiva siMhAsanE samuvESTuM tamutthApayiSyati paramEzvaraH zapathaM kutvA dAyUdaH samIpa imam aggIkAraM kRtavAn,


maNPalISu yuSmabhyamEtESAM sAkSyadAnArthaM yIzurahaM svadUtaM prESitavAn, ahamEva dAyUdO mUlaM vaMzazca, ahaM tEjOmayaprabhAtIyatArAsvarUpaH|