ahamutthAya pituH samIpaM gatvA kathAmEtAM vadiSyAmi, hE pitar Izvarasya tava ca viruddhaM pApamakaravam
लूका 20:4 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script yOhanO majjanam Izvarasya mAnuSANAM vAjnjAtO jAtaM? अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari योहनो मज्जनम् ईश्वरस्य मानुषाणां वाज्ञातो जातं? সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script যোহনো মজ্জনম্ ঈশ্ৱৰস্য মানুষাণাং ৱাজ্ঞাতো জাতং? সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script যোহনো মজ্জনম্ ঈশ্ৱরস্য মানুষাণাং ৱাজ্ঞাতো জাতং? သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ယောဟနော မဇ္ဇနမ် ဤၑွရသျ မာနုၐာဏာံ ဝါဇ္ဉာတော ဇာတံ? સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script યોહનો મજ્જનમ્ ઈશ્વરસ્ય માનુષાણાં વાજ્ઞાતો જાતં? satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script yohano majjanam Izvarasya mAnuSANAM vAjJAto jAtaM? |
ahamutthAya pituH samIpaM gatvA kathAmEtAM vadiSyAmi, hE pitar Izvarasya tava ca viruddhaM pApamakaravam
tatastE mithO vivicya jagaduH, yadIzvarasya vadAmastarhi taM kutO na pratyaita sa iti vakSyati|