"ahamibrAhIma Izvara ishAka IzvarO yAkUba Izvara" iti kiM yuSmAbhi rnApAThi? kintvIzvarO jIvatAm Izvara:, sa mRtAnAmIzvarO nahi|
लूका 20:38 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script ataEva ya IzvaraH sa mRtAnAM prabhu rna kintu jIvatAmEva prabhuH, tannikaTE sarvvE jIvantaH santi| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari अतएव य ईश्वरः स मृतानां प्रभु र्न किन्तु जीवतामेव प्रभुः, तन्निकटे सर्व्वे जीवन्तः सन्ति। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script অতএৱ য ঈশ্ৱৰঃ স মৃতানাং প্ৰভু ৰ্ন কিন্তু জীৱতামেৱ প্ৰভুঃ, তন্নিকটে সৰ্ৱ্ৱে জীৱন্তঃ সন্তি| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script অতএৱ য ঈশ্ৱরঃ স মৃতানাং প্রভু র্ন কিন্তু জীৱতামেৱ প্রভুঃ, তন্নিকটে সর্ৱ্ৱে জীৱন্তঃ সন্তি| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script အတဧဝ ယ ဤၑွရး သ မၖတာနာံ ပြဘု ရ္န ကိန္တု ဇီဝတာမေဝ ပြဘုး, တန္နိကဋေ သရွွေ ဇီဝန္တး သန္တိ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script અતએવ ય ઈશ્વરઃ સ મૃતાનાં પ્રભુ ર્ન કિન્તુ જીવતામેવ પ્રભુઃ, તન્નિકટે સર્વ્વે જીવન્તઃ સન્તિ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script ataeva ya IzvaraH sa mRtAnAM prabhu rna kintu jIvatAmeva prabhuH, tannikaTe sarvve jIvantaH santi| |
"ahamibrAhIma Izvara ishAka IzvarO yAkUba Izvara" iti kiM yuSmAbhi rnApAThi? kintvIzvarO jIvatAm Izvara:, sa mRtAnAmIzvarO nahi|
IzvarO jIvatAM prabhuH kintu mRtAnAM prabhu rna bhavati, tasmAddhEtO ryUyaM mahAbhramENa tiSThatha|
kiyatkAlarat param asya jagatO lOkA mAM puna rna drakSyanti kintu yUyaM drakSyatha;ahaM jIviSyAmi tasmAt kAraNAd yUyamapi jIviSyatha|
matprErayitrA jIvatA tAtEna yathAhaM jIvAmi tadvad yaH kazcin mAmatti sOpi mayA jIviSyati|
yadyapi sa durbbalatayA kruza ArOpyata tathApIzvarIyazaktayA jIvati; vayamapi tasmin durbbalA bhavAmaH, tathApi yuSmAn prati prakAzitayEzvarIyazaktyA tEna saha jIviSyAmaH|
Izvarasya mandirENa saha vA dEvapratimAnAM kA tulanA? amarasyEzvarasya mandiraM yUyamEva| IzvarENa taduktaM yathA, tESAM madhyE'haM svAvAsaM nidhAsyAmi tESAM madhyE ca yAtAyAtaM kurvvan tESAm IzvarO bhaviSyAmi tE ca mallOkA bhaviSyanti|
kintu tE sarvvOtkRSTam arthataH svargIyaM dEzam AkAgkSanti tasmAd IzvarastAnadhi na lajjamAnastESAm Izvara iti nAma gRhItavAn yataH sa tESAM kRtE nagaramEkaM saMsthApitavAn|
anantaraM sa sphaTikavat nirmmalam amRtatOyasya srOtO mAm a_urzayat tad Izvarasya mESazAvakasya ca siMhAsanAt nirgacchati|