hE upadEzaka zAstrE mUsA asmAn pratIti lilEkha yasya bhrAtA bhAryyAyAM satyAM niHsantAnO mriyatE sa tajjAyAM vivahya tadvaMzam utpAdayiSyati|
लूका 20:29 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tathAca kEcit sapta bhrAtara Asan tESAM jyESThO bhrAtA vivahya nirapatyaH prANAn jahau| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari तथाच केचित् सप्त भ्रातर आसन् तेषां ज्येष्ठो भ्राता विवह्य निरपत्यः प्राणान् जहौ। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তথাচ কেচিৎ সপ্ত ভ্ৰাতৰ আসন্ তেষাং জ্যেষ্ঠো ভ্ৰাতা ৱিৱহ্য নিৰপত্যঃ প্ৰাণান্ জহৌ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তথাচ কেচিৎ সপ্ত ভ্রাতর আসন্ তেষাং জ্যেষ্ঠো ভ্রাতা ৱিৱহ্য নিরপত্যঃ প্রাণান্ জহৌ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တထာစ ကေစိတ် သပ္တ ဘြာတရ အာသန် တေၐာံ ဇျေၐ္ဌော ဘြာတာ ဝိဝဟျ နိရပတျး ပြာဏာန် ဇဟော်၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તથાચ કેચિત્ સપ્ત ભ્રાતર આસન્ તેષાં જ્યેષ્ઠો ભ્રાતા વિવહ્ય નિરપત્યઃ પ્રાણાન્ જહૌ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tathAca kecit sapta bhrAtara Asan teSAM jyeSTho bhrAtA vivahya nirapatyaH prANAn jahau| |
hE upadEzaka zAstrE mUsA asmAn pratIti lilEkha yasya bhrAtA bhAryyAyAM satyAM niHsantAnO mriyatE sa tajjAyAM vivahya tadvaMzam utpAdayiSyati|
atha dvitIyastasya jAyAM vivahya nirapatyaH san mamAra| tRtIyazca tAmEva vyuvAha;