hE mitra,tvaM vivAhIyavasanaM vinA kathamatra praviSTavAn? tEna sa niruttarO babhUva|
लूका 20:26 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tasmAllOkAnAM sAkSAt tatkathAyAH kamapi dOSaM dhartumaprApya tE tasyOttarAd AzcaryyaM manyamAnA mauninastasthuH| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari तस्माल्लोकानां साक्षात् तत्कथायाः कमपि दोषं धर्तुमप्राप्य ते तस्योत्तराद् आश्चर्य्यं मन्यमाना मौनिनस्तस्थुः। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তস্মাল্লোকানাং সাক্ষাৎ তৎকথাযাঃ কমপি দোষং ধৰ্তুমপ্ৰাপ্য তে তস্যোত্তৰাদ্ আশ্চৰ্য্যং মন্যমানা মৌনিনস্তস্থুঃ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তস্মাল্লোকানাং সাক্ষাৎ তৎকথাযাঃ কমপি দোষং ধর্তুমপ্রাপ্য তে তস্যোত্তরাদ্ আশ্চর্য্যং মন্যমানা মৌনিনস্তস্থুঃ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တသ္မာလ္လောကာနာံ သာက္ၐာတ် တတ္ကထာယား ကမပိ ဒေါၐံ ဓရ္တုမပြာပျ တေ တသျောတ္တရာဒ် အာၑ္စရျျံ မနျမာနာ မော်နိနသ္တသ္ထုး၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તસ્માલ્લોકાનાં સાક્ષાત્ તત્કથાયાઃ કમપિ દોષં ધર્તુમપ્રાપ્ય તે તસ્યોત્તરાદ્ આશ્ચર્ય્યં મન્યમાના મૌનિનસ્તસ્થુઃ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tasmAllokAnAM sAkSAt tatkathAyAH kamapi doSaM dhartumaprApya te tasyottarAd AzcaryyaM manyamAnA mauninastasthuH| |
hE mitra,tvaM vivAhIyavasanaM vinA kathamatra praviSTavAn? tEna sa niruttarO babhUva|
tadAnIM yIzustasyaitat vacO nizamya vismayApannO'bhUt; nijapazcAdgAminO mAnavAn avOcca, yuSmAn tathyaM vacmi, isrAyElIyalOkAnAM madhyE'pi naitAdRzO vizvAsO mayA prAptaH|
santastamapavadituM tasya kathAyA dOSaM dharttamicchantO nAnAkhyAnakathanAya taM pravarttayituM kOpayitunjca prArEbhirE|
ESu vAkyESu kathitESu tasya vipakSAH salajjA jAtAH kintu tEna kRtasarvvamahAkarmmakAraNAt lOkanivahaH sAnandO'bhavat|
ataEva taM prati satarkAH santaH kathaM tadvAkyadOSaM dhRtvA taM dEzAdhipasya sAdhuvEzadhAriNazcarAn tasya samIpE prESayAmAsuH|
vyavasthAyAM yadyallikhati tad vyavasthAdhInAn lOkAn uddizya likhatIti vayaM jAnImaH| tatO manuSyamAtrO niruttaraH san Izvarasya sAkSAd aparAdhI bhavati|
yatastE bahavO 'vAdhyA anarthakavAkyavAdinaH pravanjcakAzca santi vizESatazchinnatvacAM madhyE kEcit tAdRzA lOkAH santi|