लूका 20:20 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script ataEva taM prati satarkAH santaH kathaM tadvAkyadOSaM dhRtvA taM dEzAdhipasya sAdhuvEzadhAriNazcarAn tasya samIpE prESayAmAsuH| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari अतएव तं प्रति सतर्काः सन्तः कथं तद्वाक्यदोषं धृत्वा तं देशाधिपस्य साधुवेशधारिणश्चरान् तस्य समीपे प्रेषयामासुः। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script অতএৱ তং প্ৰতি সতৰ্কাঃ সন্তঃ কথং তদ্ৱাক্যদোষং ধৃৎৱা তং দেশাধিপস্য সাধুৱেশধাৰিণশ্চৰান্ তস্য সমীপে প্ৰেষযামাসুঃ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script অতএৱ তং প্রতি সতর্কাঃ সন্তঃ কথং তদ্ৱাক্যদোষং ধৃৎৱা তং দেশাধিপস্য সাধুৱেশধারিণশ্চরান্ তস্য সমীপে প্রেষযামাসুঃ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script အတဧဝ တံ ပြတိ သတရ္ကား သန္တး ကထံ တဒွါကျဒေါၐံ ဓၖတွာ တံ ဒေၑာဓိပသျ သာဓုဝေၑဓာရိဏၑ္စရာန် တသျ သမီပေ ပြေၐယာမာသုး၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script અતએવ તં પ્રતિ સતર્કાઃ સન્તઃ કથં તદ્વાક્યદોષં ધૃત્વા તં દેશાધિપસ્ય સાધુવેશધારિણશ્ચરાન્ તસ્ય સમીપે પ્રેષયામાસુઃ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script ataeva taM prati satarkAH santaH kathaM tadvAkyadoSaM dhRtvA taM dezAdhipasya sAdhuvezadhAriNazcarAn tasya samIpe preSayAmAsuH| |
sa vizrAmavArE tamarOgiNaM kariSyati navEtyatra bahavastam apavadituM chidramapEkSitavantaH|
santastamapavadituM tasya kathAyA dOSaM dharttamicchantO nAnAkhyAnakathanAya taM pravarttayituM kOpayitunjca prArEbhirE|
tadA tE taM papracchuH, hE upadEzaka bhavAn yathArthaM kathayan upadizati, kamapyanapEkSya satyatvEnaizvaraM mArgamupadizati, vayamEtajjAnImaH|
tasmAllOkAnAM sAkSAt tatkathAyAH kamapi dOSaM dhartumaprApya tE tasyOttarAd AzcaryyaM manyamAnA mauninastasthuH|
aparanjca tE lObhAt kApaTyavAkyai ryuSmattO lAbhaM kariSyantE kintu tESAM purAtanadaNPAjnjA na vilambatE tESAM vinAzazca na nidrAti|