imAM vANIM zrutvAdhyApakAH pradhAnayAjakAzca taM yathA nAzayituM zaknuvanti tathOेpAyaM mRgayAmAsuH, kintu tasyOpadEzAt sarvvE lOkA vismayaM gatA atastE tasmAd bibhyuH|
लूका 20:19 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script sOsmAkaM viruddhaM dRSTAntamimaM kathitavAn iti jnjAtvA pradhAnayAjakA adhyApakAzca tadaiva taM dhartuM vavAnjchuH kintu lOkEbhyO bibhyuH| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari सोस्माकं विरुद्धं दृष्टान्तमिमं कथितवान् इति ज्ञात्वा प्रधानयाजका अध्यापकाश्च तदैव तं धर्तुं ववाञ्छुः किन्तु लोकेभ्यो बिभ्युः। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script সোস্মাকং ৱিৰুদ্ধং দৃষ্টান্তমিমং কথিতৱান্ ইতি জ্ঞাৎৱা প্ৰধানযাজকা অধ্যাপকাশ্চ তদৈৱ তং ধৰ্তুং ৱৱাঞ্ছুঃ কিন্তু লোকেভ্যো বিভ্যুঃ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script সোস্মাকং ৱিরুদ্ধং দৃষ্টান্তমিমং কথিতৱান্ ইতি জ্ঞাৎৱা প্রধানযাজকা অধ্যাপকাশ্চ তদৈৱ তং ধর্তুং ৱৱাঞ্ছুঃ কিন্তু লোকেভ্যো বিভ্যুঃ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script သောသ္မာကံ ဝိရုဒ္ဓံ ဒၖၐ္ဋာန္တမိမံ ကထိတဝါန် ဣတိ ဇ္ဉာတွာ ပြဓာနယာဇကာ အဓျာပကာၑ္စ တဒဲဝ တံ ဓရ္တုံ ဝဝါဉ္ဆုး ကိန္တု လောကေဘျော ဗိဘျုး၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script સોસ્માકં વિરુદ્ધં દૃષ્ટાન્તમિમં કથિતવાન્ ઇતિ જ્ઞાત્વા પ્રધાનયાજકા અધ્યાપકાશ્ચ તદૈવ તં ધર્તું વવાઞ્છુઃ કિન્તુ લોકેભ્યો બિભ્યુઃ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script sosmAkaM viruddhaM dRSTAntamimaM kathitavAn iti jJAtvA pradhAnayAjakA adhyApakAzca tadaiva taM dhartuM vavAJchuH kintu lokebhyo bibhyuH| |
imAM vANIM zrutvAdhyApakAH pradhAnayAjakAzca taM yathA nAzayituM zaknuvanti tathOेpAyaM mRgayAmAsuH, kintu tasyOpadEzAt sarvvE lOkA vismayaM gatA atastE tasmAd bibhyuH|
tadAnIM sa tAnuddizya tAM dRSTAntakathAM kathitavAn, ta itthaM budvvA taM dharttAmudyatAH, kintu lOkEbhyO bibhyuH, tadanantaraM tE taM vihAya vavrajuH|
kintu kRSIvalAstaM nirIkSya parasparaM vivicya prOcuH, ayamuttarAdhikArI AgacchatainaM hanmastatOdhikArOsmAkaM bhaviSyati|