ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




लूका 20:19 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

sOsmAkaM viruddhaM dRSTAntamimaM kathitavAn iti jnjAtvA pradhAnayAjakA adhyApakAzca tadaiva taM dhartuM vavAnjchuH kintu lOkEbhyO bibhyuH|

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

सोस्माकं विरुद्धं दृष्टान्तमिमं कथितवान् इति ज्ञात्वा प्रधानयाजका अध्यापकाश्च तदैव तं धर्तुं ववाञ्छुः किन्तु लोकेभ्यो बिभ्युः।

अध्यायं द्रष्टव्यम्

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

সোস্মাকং ৱিৰুদ্ধং দৃষ্টান্তমিমং কথিতৱান্ ইতি জ্ঞাৎৱা প্ৰধানযাজকা অধ্যাপকাশ্চ তদৈৱ তং ধৰ্তুং ৱৱাঞ্ছুঃ কিন্তু লোকেভ্যো বিভ্যুঃ|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

সোস্মাকং ৱিরুদ্ধং দৃষ্টান্তমিমং কথিতৱান্ ইতি জ্ঞাৎৱা প্রধানযাজকা অধ্যাপকাশ্চ তদৈৱ তং ধর্তুং ৱৱাঞ্ছুঃ কিন্তু লোকেভ্যো বিভ্যুঃ|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

သောသ္မာကံ ဝိရုဒ္ဓံ ဒၖၐ္ဋာန္တမိမံ ကထိတဝါန် ဣတိ ဇ္ဉာတွာ ပြဓာနယာဇကာ အဓျာပကာၑ္စ တဒဲဝ တံ ဓရ္တုံ ဝဝါဉ္ဆုး ကိန္တု လောကေဘျော ဗိဘျုး၊

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

સોસ્માકં વિરુદ્ધં દૃષ્ટાન્તમિમં કથિતવાન્ ઇતિ જ્ઞાત્વા પ્રધાનયાજકા અધ્યાપકાશ્ચ તદૈવ તં ધર્તું વવાઞ્છુઃ કિન્તુ લોકેભ્યો બિભ્યુઃ|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

sosmAkaM viruddhaM dRSTAntamimaM kathitavAn iti jJAtvA pradhAnayAjakA adhyApakAzca tadaiva taM dhartuM vavAJchuH kintu lokebhyo bibhyuH|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



लूका 20:19
6 अन्तरसन्दर्भाः  

imAM vANIM zrutvAdhyApakAH pradhAnayAjakAzca taM yathA nAzayituM zaknuvanti tathOेpAyaM mRgayAmAsuH, kintu tasyOpadEzAt sarvvE lOkA vismayaM gatA atastE tasmAd bibhyuH|


tadAnIM sa tAnuddizya tAM dRSTAntakathAM kathitavAn, ta itthaM budvvA taM dharttAmudyatAH, kintu lOkEbhyO bibhyuH, tadanantaraM tE taM vihAya vavrajuH|


kintu kRSIvalAstaM nirIkSya parasparaM vivicya prOcuH, ayamuttarAdhikArI AgacchatainaM hanmastatOdhikArOsmAkaM bhaviSyati|