EtatkathanakAla Eka ujjavalaH payOdastESAmupari chAyAM kRtavAn, vAridAd ESA nabhasIyA vAg babhUva, mamAyaM priyaH putraH, asmin mama mahAsantOSa Etasya vAkyaM yUyaM nizAmayata|
लूका 20:13 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tadA kSEtrapati rvicArayAmAsa, mamEdAnIM kiM karttavyaM? mama priyE putrE prahitE tE tamavazyaM dRSTvA samAdariSyantE| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari तदा क्षेत्रपति र्विचारयामास, ममेदानीं किं कर्त्तव्यं? मम प्रिये पुत्रे प्रहिते ते तमवश्यं दृष्ट्वा समादरिष्यन्ते। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তদা ক্ষেত্ৰপতি ৰ্ৱিচাৰযামাস, মমেদানীং কিং কৰ্ত্তৱ্যং? মম প্ৰিযে পুত্ৰে প্ৰহিতে তে তমৱশ্যং দৃষ্ট্ৱা সমাদৰিষ্যন্তে| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তদা ক্ষেত্রপতি র্ৱিচারযামাস, মমেদানীং কিং কর্ত্তৱ্যং? মম প্রিযে পুত্রে প্রহিতে তে তমৱশ্যং দৃষ্ট্ৱা সমাদরিষ্যন্তে| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တဒါ က္ၐေတြပတိ ရွိစာရယာမာသ, မမေဒါနီံ ကိံ ကရ္တ္တဝျံ? မမ ပြိယေ ပုတြေ ပြဟိတေ တေ တမဝၑျံ ဒၖၐ္ဋွာ သမာဒရိၐျန္တေ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તદા ક્ષેત્રપતિ ર્વિચારયામાસ, મમેદાનીં કિં કર્ત્તવ્યં? મમ પ્રિયે પુત્રે પ્રહિતે તે તમવશ્યં દૃષ્ટ્વા સમાદરિષ્યન્તે| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tadA kSetrapati rvicArayAmAsa, mamedAnIM kiM karttavyaM? mama priye putre prahite te tamavazyaM dRSTvA samAdariSyante| |
EtatkathanakAla Eka ujjavalaH payOdastESAmupari chAyAM kRtavAn, vAridAd ESA nabhasIyA vAg babhUva, mamAyaM priyaH putraH, asmin mama mahAsantOSa Etasya vAkyaM yUyaM nizAmayata|
aparam ESa mama priyaH putra EtasminnEva mama mahAsantOSa EtAdRzI vyOmajA vAg babhUva|
tataH sa prAPvivAkaH kiyaddinAni na tadaggIkRtavAn pazcAccittE cintayAmAsa, yadyapIzvarAnna bibhEmi manuSyAnapi na manyE
kintu kRSIvalAstaM nirIkSya parasparaM vivicya prOcuH, ayamuttarAdhikArI AgacchatainaM hanmastatOdhikArOsmAkaM bhaviSyati|
tadA tasmAt payOdAd iyamAkAzIyA vANI nirjagAma, mamAyaM priyaH putra Etasya kathAyAM manO nidhatta|
yasmAcchArIrasya durbbalatvAd vyavasthayA yat karmmAsAdhyam IzvarO nijaputraM pApizarIrarUpaM pApanAzakabalirUpanjca prESya tasya zarIrE pApasya daNPaM kurvvan tatkarmma sAdhitavAn|