pazcAdanyamEkaM papraccha, tvattO mE prabhuNA kati prApyam? tataH sOvAdId EkazatAPhakagOdhUmAH; tadA sa kathayAmAsa, tava patramAnIya azItiM likha|
लूका 20:12 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tataH sa tRtIyavAram anyaM prAhiNOt tE tamapi kSatAggaM kRtvA bahi rnicikSipuH| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari ततः स तृतीयवारम् अन्यं प्राहिणोत् ते तमपि क्षताङ्गं कृत्वा बहि र्निचिक्षिपुः। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script ততঃ স তৃতীযৱাৰম্ অন্যং প্ৰাহিণোৎ তে তমপি ক্ষতাঙ্গং কৃৎৱা বহি ৰ্নিচিক্ষিপুঃ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script ততঃ স তৃতীযৱারম্ অন্যং প্রাহিণোৎ তে তমপি ক্ষতাঙ্গং কৃৎৱা বহি র্নিচিক্ষিপুঃ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တတး သ တၖတီယဝါရမ် အနျံ ပြာဟိဏောတ် တေ တမပိ က္ၐတာင်္ဂံ ကၖတွာ ဗဟိ ရ္နိစိက္ၐိပုး၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તતઃ સ તૃતીયવારમ્ અન્યં પ્રાહિણોત્ તે તમપિ ક્ષતાઙ્ગં કૃત્વા બહિ ર્નિચિક્ષિપુઃ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tataH sa tRtIyavAram anyaM prAhiNot te tamapi kSatAGgaM kRtvA bahi rnicikSipuH| |
pazcAdanyamEkaM papraccha, tvattO mE prabhuNA kati prApyam? tataH sOvAdId EkazatAPhakagOdhUmAH; tadA sa kathayAmAsa, tava patramAnIya azItiM likha|
tataH sOdhipatiH punaranyaM dAsaM prESayAmAsa, tE tamapi prahRtya kuvyavahRtya riktahastaM visasRjuH|
tadA kSEtrapati rvicArayAmAsa, mamEdAnIM kiM karttavyaM? mama priyE putrE prahitE tE tamavazyaM dRSTvA samAdariSyantE|