tataH sa punaranyamEkaM bhRtyaM praSayAmAsa, kintu tE kRSIvalAH pASANAghAtaistasya zirO bhagktvA sApamAnaM taM vyasarjan|
लूका 20:11 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tataH sOdhipatiH punaranyaM dAsaM prESayAmAsa, tE tamapi prahRtya kuvyavahRtya riktahastaM visasRjuH| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari ततः सोधिपतिः पुनरन्यं दासं प्रेषयामास, ते तमपि प्रहृत्य कुव्यवहृत्य रिक्तहस्तं विससृजुः। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script ততঃ সোধিপতিঃ পুনৰন্যং দাসং প্ৰেষযামাস, তে তমপি প্ৰহৃত্য কুৱ্যৱহৃত্য ৰিক্তহস্তং ৱিসসৃজুঃ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script ততঃ সোধিপতিঃ পুনরন্যং দাসং প্রেষযামাস, তে তমপি প্রহৃত্য কুৱ্যৱহৃত্য রিক্তহস্তং ৱিসসৃজুঃ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တတး သောဓိပတိး ပုနရနျံ ဒါသံ ပြေၐယာမာသ, တေ တမပိ ပြဟၖတျ ကုဝျဝဟၖတျ ရိက္တဟသ္တံ ဝိသသၖဇုး၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તતઃ સોધિપતિઃ પુનરન્યં દાસં પ્રેષયામાસ, તે તમપિ પ્રહૃત્ય કુવ્યવહૃત્ય રિક્તહસ્તં વિસસૃજુઃ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tataH sodhipatiH punaranyaM dAsaM preSayAmAsa, te tamapi prahRtya kuvyavahRtya riktahastaM visasRjuH| |
tataH sa punaranyamEkaM bhRtyaM praSayAmAsa, kintu tE kRSIvalAH pASANAghAtaistasya zirO bhagktvA sApamAnaM taM vyasarjan|
atha phalakAlE phalAni grahItu kRSIvalAnAM samIpE dAsaM prAhiNOt kintu kRSIvalAstaM prahRtya riktahastaM visasarjuH|
yuSmAkaM pUrvvapuruSAH kaM bhaviSyadvAdinaM nAtAPayan? yE tasya dhArmmikasya janasyAgamanakathAM kathitavantastAn aghnan yUyam adhUnA vizvAsaghAtinO bhUtvA taM dhArmmikaM janam ahata|
aparaM yuSmAbhi ryathAzrAvi tathA pUrvvaM philipInagarE kliSTA ninditAzca santO'pi vayam IzvarAd utsAhaM labdhvA bahuyatnEna yuSmAn Izvarasya susaMvAdam abOdhayAma|