sA taM prathamasutaM prAsOSTa kintu tasmin vAsagRhE sthAnAbhAvAd bAlakaM vastrENa vESTayitvA gOzAlAyAM sthApayAmAsa|
लूका 2:8 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script anantaraM yE kiyantO mESapAlakAH svamESavrajarakSAyai tatpradEzE sthitvA rajanyAM prAntarE prahariNaH karmma kurvvanti, अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari अनन्तरं ये कियन्तो मेषपालकाः स्वमेषव्रजरक्षायै तत्प्रदेशे स्थित्वा रजन्यां प्रान्तरे प्रहरिणः कर्म्म कुर्व्वन्ति, সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script অনন্তৰং যে কিযন্তো মেষপালকাঃ স্ৱমেষৱ্ৰজৰক্ষাযৈ তৎপ্ৰদেশে স্থিৎৱা ৰজন্যাং প্ৰান্তৰে প্ৰহৰিণঃ কৰ্ম্ম কুৰ্ৱ্ৱন্তি, সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script অনন্তরং যে কিযন্তো মেষপালকাঃ স্ৱমেষৱ্রজরক্ষাযৈ তৎপ্রদেশে স্থিৎৱা রজন্যাং প্রান্তরে প্রহরিণঃ কর্ম্ম কুর্ৱ্ৱন্তি, သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script အနန္တရံ ယေ ကိယန္တော မေၐပါလကား သွမေၐဝြဇရက္ၐာယဲ တတ္ပြဒေၑေ သ္ထိတွာ ရဇနျာံ ပြာန္တရေ ပြဟရိဏး ကရ္မ္မ ကုရွွန္တိ, સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script અનન્તરં યે કિયન્તો મેષપાલકાઃ સ્વમેષવ્રજરક્ષાયૈ તત્પ્રદેશે સ્થિત્વા રજન્યાં પ્રાન્તરે પ્રહરિણઃ કર્મ્મ કુર્વ્વન્તિ, satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script anantaraM ye kiyanto meSapAlakAH svameSavrajarakSAyai tatpradeze sthitvA rajanyAM prAntare prahariNaH karmma kurvvanti, |
sA taM prathamasutaM prAsOSTa kintu tasmin vAsagRhE sthAnAbhAvAd bAlakaM vastrENa vESTayitvA gOzAlAyAM sthApayAmAsa|
tESAM samIpaM paramEzvarasya dUta AgatyOpatasthau; tadA catuSpArzvE paramEzvarasya tEjasaH prakAzitatvAt tE'tizazagkirE|