ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




लूका 2:49 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

tataH sOvadat kutO mAm anvaicchataM? piturgRhE mayA sthAtavyam Etat kiM yuvAbhyAM na jnjAyatE?

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

ततः सोवदत् कुतो माम् अन्वैच्छतं? पितुर्गृहे मया स्थातव्यम् एतत् किं युवाभ्यां न ज्ञायते?

अध्यायं द्रष्टव्यम्

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

ততঃ সোৱদৎ কুতো মাম্ অন্ৱৈচ্ছতং? পিতুৰ্গৃহে মযা স্থাতৱ্যম্ এতৎ কিং যুৱাভ্যাং ন জ্ঞাযতে?

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

ততঃ সোৱদৎ কুতো মাম্ অন্ৱৈচ্ছতং? পিতুর্গৃহে মযা স্থাতৱ্যম্ এতৎ কিং যুৱাভ্যাং ন জ্ঞাযতে?

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

တတး သောဝဒတ် ကုတော မာမ် အနွဲစ္ဆတံ? ပိတုရ္ဂၖဟေ မယာ သ္ထာတဝျမ် ဧတတ် ကိံ ယုဝါဘျာံ န ဇ္ဉာယတေ?

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

તતઃ સોવદત્ કુતો મામ્ અન્વૈચ્છતં? પિતુર્ગૃહે મયા સ્થાતવ્યમ્ એતત્ કિં યુવાભ્યાં ન જ્ઞાયતે?

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

tataH sovadat kuto mAm anvaicchataM? piturgRhe mayA sthAtavyam etat kiM yuvAbhyAM na jJAyate?

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



लूका 2:49
11 अन्तरसन्दर्भाः  

anantaraM yIzurIzvarasya mandiraM pravizya tanmadhyAt krayavikrayiNO vahizcakAra; vaNijAM mudrAsanAnI kapOtavikrayiNAnjcasanAnI ca nyuvjayAmAsa|


tAdRzaM dRSTvA tasya janakO jananI ca camaccakratuH kinjca tasya mAtA tamavadat, hE putra, kathamAvAM pratItthaM samAcarastvam? pazya tava pitAhanjca zOkAkulau santau tvAmanvicchAvaH sma|


yIzuravOcat matprErakasyAbhimatAnurUpakaraNaM tasyaiva karmmasiddhikAraNanjca mama bhakSyaM|


yIzustAnAkhyat mama pitA yat kAryyaM karOti tadanurUpam ahamapi karOti|


kintu tatpramANAdapi mama gurutaraM pramANaM vidyatE pitA mAM prESya yadyat karmma samApayituM zakttimadadAt mayA kRtaM tattat karmma madarthE pramANaM dadAti|


nijAbhimataM sAdhayituM na hi kintu prErayiturabhimataM sAdhayituM svargAd AgatOsmi|


matprErayitA pitA mAm EkAkinaM na tyajati sa mayA sArddhaM tiSThati yatOhaM tadabhimataM karmma sadA karOmi|


dinE tiSThati matprErayituH karmma mayA karttavyaM yadA kimapi karmma na kriyatE tAdRzI nizAgacchati|