yatO yUnam yathA tryahOrAtraM bRhanmInasya kukSAvAsIt, tathA manujaputrOpi tryahOrAtraM mEdinyA madhyE sthAsyati|
लूका 2:46 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script atha dinatrayAt paraM paNPitAnAM madhyE tESAM kathAH zRNvan tattvaM pRcchaMzca mandirE samupaviSTaH sa tAbhyAM dRSTaH| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari अथ दिनत्रयात् परं पण्डितानां मध्ये तेषां कथाः शृण्वन् तत्त्वं पृच्छंश्च मन्दिरे समुपविष्टः स ताभ्यां दृष्टः। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script অথ দিনত্ৰযাৎ পৰং পণ্ডিতানাং মধ্যে তেষাং কথাঃ শৃণ্ৱন্ তত্ত্ৱং পৃচ্ছংশ্চ মন্দিৰে সমুপৱিষ্টঃ স তাভ্যাং দৃষ্টঃ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script অথ দিনত্রযাৎ পরং পণ্ডিতানাং মধ্যে তেষাং কথাঃ শৃণ্ৱন্ তত্ত্ৱং পৃচ্ছংশ্চ মন্দিরে সমুপৱিষ্টঃ স তাভ্যাং দৃষ্টঃ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script အထ ဒိနတြယာတ် ပရံ ပဏ္ဍိတာနာံ မဓျေ တေၐာံ ကထား ၑၖဏွန် တတ္တွံ ပၖစ္ဆံၑ္စ မန္ဒိရေ သမုပဝိၐ္ဋး သ တာဘျာံ ဒၖၐ္ဋး၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script અથ દિનત્રયાત્ પરં પણ્ડિતાનાં મધ્યે તેષાં કથાઃ શૃણ્વન્ તત્ત્વં પૃચ્છંશ્ચ મન્દિરે સમુપવિષ્ટઃ સ તાભ્યાં દૃષ્ટઃ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script atha dinatrayAt paraM paNDitAnAM madhye teSAM kathAH zRNvan tattvaM pRcchaMzca mandire samupaviSTaH sa tAbhyAM dRSTaH| |
yatO yUnam yathA tryahOrAtraM bRhanmInasya kukSAvAsIt, tathA manujaputrOpi tryahOrAtraM mEdinyA madhyE sthAsyati|
anyanjca yirUzAlamnagaraM gatvA prAcInalOkEbhyaH pradhAnayAjakEbhya upAdhyAyEbhyazca bahuduHkhabhOgastai rhatatvaM tRtIyadinE punarutthAnanjca mamAvazyakam EtAH kathA yIzustatkAlamArabhya ziSyAn jnjApayitum ArabdhavAn|
aparanjca EkadA yIzurupadizati, Etarhi gAlIlyihUdApradEzayOH sarvvanagarEbhyO yirUzAlamazca kiyantaH phirUzilOkA vyavasthApakAzca samAgatya tadantikE samupavivizuH, tasmin kAlE lOkAnAmArOgyakAraNAt prabhOH prabhAvaH pracakAzE|
EtasminnEva samayE tatsabhAsthAnAM sarvvalOkAnAM madhyE sukhyAtO gamilIyElnAmaka EkO janO vyavasthApakaH phirUzilOka utthAya prEritAn kSaNArthaM sthAnAntaraM gantum Adizya kathitavAn,
yad bhASantE yacca nizcinvanti tanna budhyamAnA vyavasthOpadESTArO bhavitum icchanti|