aparanjca tasmin kAlE rAjyasya sarvvESAM lOkAnAM nAmAni lEkhayitum agastakaisara AjnjApayAmAsa|
लूका 2:3 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script atO hEtO rnAma lEkhituM sarvvE janAH svIyaM svIyaM nagaraM jagmuH| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari अतो हेतो र्नाम लेखितुं सर्व्वे जनाः स्वीयं स्वीयं नगरं जग्मुः। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script অতো হেতো ৰ্নাম লেখিতুং সৰ্ৱ্ৱে জনাঃ স্ৱীযং স্ৱীযং নগৰং জগ্মুঃ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script অতো হেতো র্নাম লেখিতুং সর্ৱ্ৱে জনাঃ স্ৱীযং স্ৱীযং নগরং জগ্মুঃ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script အတော ဟေတော ရ္နာမ လေခိတုံ သရွွေ ဇနား သွီယံ သွီယံ နဂရံ ဇဂ္မုး၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script અતો હેતો ર્નામ લેખિતું સર્વ્વે જનાઃ સ્વીયં સ્વીયં નગરં જગ્મુઃ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script ato heto rnAma lekhituM sarvve janAH svIyaM svIyaM nagaraM jagmuH| |
aparanjca tasmin kAlE rAjyasya sarvvESAM lOkAnAM nAmAni lEkhayitum agastakaisara AjnjApayAmAsa|
tadAnIM yUSaph nAma lEkhituM vAgdattayA svabhAryyayA garbbhavatyA mariyamA saha svayaM dAyUdaH sajAtivaMza iti kAraNAd gAlIlpradEzasya nAsaratnagarAd