ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




लूका 2:29 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

hE prabhO tava dAsOyaM nijavAkyAnusArataH| idAnIntu sakalyANO bhavatA saMvisRjyatAm|

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

हे प्रभो तव दासोयं निजवाक्यानुसारतः। इदानीन्तु सकल्याणो भवता संविसृज्यताम्।

अध्यायं द्रष्टव्यम्

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

হে প্ৰভো তৱ দাসোযং নিজৱাক্যানুসাৰতঃ| ইদানীন্তু সকল্যাণো ভৱতা সংৱিসৃজ্যতাম্|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

হে প্রভো তৱ দাসোযং নিজৱাক্যানুসারতঃ| ইদানীন্তু সকল্যাণো ভৱতা সংৱিসৃজ্যতাম্|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

ဟေ ပြဘော တဝ ဒါသောယံ နိဇဝါကျာနုသာရတး၊ ဣဒါနီန္တု သကလျာဏော ဘဝတာ သံဝိသၖဇျတာမ်၊

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

હે પ્રભો તવ દાસોયં નિજવાક્યાનુસારતઃ| ઇદાનીન્તુ સકલ્યાણો ભવતા સંવિસૃજ્યતામ્|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

he prabho tava dAsoyaM nijavAkyAnusArataH| idAnIntu sakalyANo bhavatA saMvisRjyatAm|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



लूका 2:29
9 अन्तरसन्दर्भाः  

aparaM prabhuNA paramEzvarENAbhiSiktE trAtari tvayA na dRSTE tvaM na mariSyasIti vAkyaM pavitrENa AtmanA tasma prAkathyata|


zimiyOn Atmana AkarSaNEna mandiramAgatya taM krOPE nidhAya Izvarasya dhanyavAdaM kRtvA kathayAmAsa, yathA,


dvAbhyAm ahaM sampIPyE, dEhavAsatyajanAya khrISTEna sahavAsAya ca mamAbhilASO bhavati yatastat sarvvOttamaM|


aparaM svargAt mayA saha sambhASamANa EkO ravO mayAzrAvi tEnOktaM tvaM likha, idAnImArabhya yE prabhau mriyantE tE mRtA dhanyA iti; AtmA bhASatE satyaM svazramEbhyastai rvirAmaH prAptavyaH tESAM karmmANi ca tAn anugacchanti|


ta uccairidaM gadanti, hE pavitra satyamaya prabhO asmAkaM raktapAtE pRthivInivAsibhi rvivadituM tasya phala dAtunjca kati kAlaM vilambasE?