aparaM prabhuNA paramEzvarENAbhiSiktE trAtari tvayA na dRSTE tvaM na mariSyasIti vAkyaM pavitrENa AtmanA tasma prAkathyata|
लूका 2:29 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script hE prabhO tava dAsOyaM nijavAkyAnusArataH| idAnIntu sakalyANO bhavatA saMvisRjyatAm| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari हे प्रभो तव दासोयं निजवाक्यानुसारतः। इदानीन्तु सकल्याणो भवता संविसृज्यताम्। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script হে প্ৰভো তৱ দাসোযং নিজৱাক্যানুসাৰতঃ| ইদানীন্তু সকল্যাণো ভৱতা সংৱিসৃজ্যতাম্| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script হে প্রভো তৱ দাসোযং নিজৱাক্যানুসারতঃ| ইদানীন্তু সকল্যাণো ভৱতা সংৱিসৃজ্যতাম্| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ဟေ ပြဘော တဝ ဒါသောယံ နိဇဝါကျာနုသာရတး၊ ဣဒါနီန္တု သကလျာဏော ဘဝတာ သံဝိသၖဇျတာမ်၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script હે પ્રભો તવ દાસોયં નિજવાક્યાનુસારતઃ| ઇદાનીન્તુ સકલ્યાણો ભવતા સંવિસૃજ્યતામ્| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script he prabho tava dAsoyaM nijavAkyAnusArataH| idAnIntu sakalyANo bhavatA saMvisRjyatAm| |
aparaM prabhuNA paramEzvarENAbhiSiktE trAtari tvayA na dRSTE tvaM na mariSyasIti vAkyaM pavitrENa AtmanA tasma prAkathyata|
zimiyOn Atmana AkarSaNEna mandiramAgatya taM krOPE nidhAya Izvarasya dhanyavAdaM kRtvA kathayAmAsa, yathA,
dvAbhyAm ahaM sampIPyE, dEhavAsatyajanAya khrISTEna sahavAsAya ca mamAbhilASO bhavati yatastat sarvvOttamaM|
aparaM svargAt mayA saha sambhASamANa EkO ravO mayAzrAvi tEnOktaM tvaM likha, idAnImArabhya yE prabhau mriyantE tE mRtA dhanyA iti; AtmA bhASatE satyaM svazramEbhyastai rvirAmaH prAptavyaH tESAM karmmANi ca tAn anugacchanti|
ta uccairidaM gadanti, hE pavitra satyamaya prabhO asmAkaM raktapAtE pRthivInivAsibhi rvivadituM tasya phala dAtunjca kati kAlaM vilambasE?