pazcAd yIzustatsthAnam itvA UrddhvaM vilOkya taM dRSTvAvAdIt, hE sakkEya tvaM zIghramavarOha mayAdya tvadgEhE vastavyaM|
लूका 19:6 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tataH sa zIghramavaruhya sAhlAdaM taM jagrAha| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari ततः स शीघ्रमवरुह्य साह्लादं तं जग्राह। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script ততঃ স শীঘ্ৰমৱৰুহ্য সাহ্লাদং তং জগ্ৰাহ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script ততঃ স শীঘ্রমৱরুহ্য সাহ্লাদং তং জগ্রাহ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တတး သ ၑီဃြမဝရုဟျ သာဟ္လာဒံ တံ ဇဂြာဟ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તતઃ સ શીઘ્રમવરુહ્ય સાહ્લાદં તં જગ્રાહ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tataH sa zIghramavaruhya sAhlAdaM taM jagrAha| |
pazcAd yIzustatsthAnam itvA UrddhvaM vilOkya taM dRSTvAvAdIt, hE sakkEya tvaM zIghramavarOha mayAdya tvadgEhE vastavyaM|
tad dRSTvA sarvvE vivadamAnA vaktumArEbhirE, sOtithitvEna duSTalOkagRhaM gacchati|
pazcAt tE tUrNaM vrajitvA mariyamaM yUSaphaM gOzAlAyAM zayanaM bAlakanjca dadRzuH|
anantaraM lEvi rnijagRhE tadarthaM mahAbhOjyaM cakAra, tadA taiH sahAnEkE karasanjcAyinastadanyalOkAzca bhOktumupavivizuH|
ataH sA yOSit saparivArA majjitA satI vinayaM kRtvA kathitavatI, yuSmAkaM vicArAd yadi prabhau vizvAsinI jAtAhaM tarhi mama gRham Agatya tiSThata| itthaM sA yatnEnAsmAn asthApayat|
pazcAt tau svagRhamAnIya tayOH sammukhE khAdyadravyANi sthApitavAn tathA sa svayaM tadIyAH sarvvE parivArAzcEzvarE vizvasantaH sAnanditA abhavan|
tataH paraM yE sAnandAstAM kathAm agRhlan tE majjitA abhavan| tasmin divasE prAyENa trINi sahasrANi lOkAstESAM sapakSAH santaH