ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




लूका 19:46 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

avadat madgRhaM prArthanAgRhamiti lipirAstE kintu yUyaM tadEva cairANAM gahvaraM kurutha|

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

अवदत् मद्गृहं प्रार्थनागृहमिति लिपिरास्ते किन्तु यूयं तदेव चैराणां गह्वरं कुरुथ।

अध्यायं द्रष्टव्यम्

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

অৱদৎ মদ্গৃহং প্ৰাৰ্থনাগৃহমিতি লিপিৰাস্তে কিন্তু যূযং তদেৱ চৈৰাণাং গহ্ৱৰং কুৰুথ|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

অৱদৎ মদ্গৃহং প্রার্থনাগৃহমিতি লিপিরাস্তে কিন্তু যূযং তদেৱ চৈরাণাং গহ্ৱরং কুরুথ|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

အဝဒတ် မဒ္ဂၖဟံ ပြာရ္ထနာဂၖဟမိတိ လိပိရာသ္တေ ကိန္တု ယူယံ တဒေဝ စဲရာဏာံ ဂဟွရံ ကုရုထ၊

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

અવદત્ મદ્ગૃહં પ્રાર્થનાગૃહમિતિ લિપિરાસ્તે કિન્તુ યૂયં તદેવ ચૈરાણાં ગહ્વરં કુરુથ|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

avadat madgRhaM prArthanAgRhamiti lipirAste kintu yUyaM tadeva cairANAM gahvaraM kurutha|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



लूका 19:46
8 अन्तरसन्दर्भाः  

aparaM tAnuvAca, ESA lipirAstE, "mama gRhaM prArthanAgRhamiti vikhyAsyati", kintu yUyaM tad dasyUnAM gahvaraM kRtavantaH|


hanta kapaTina upAdhyAyAH phirUzinazca, yUyaM manujAnAM samakSaM svargadvAraM rundha, yUyaM svayaM tEna na pravizatha, pravivikSUnapi vArayatha| vata kapaTina upAdhyAyAH phirUzinazca yUyaM chalAd dIrghaM prArthya vidhavAnAM sarvvasvaM grasatha, yuSmAkaM ghOrataradaNPO bhaviSyati|


lOkAnupadizan jagAda, mama gRhaM sarvvajAtIyAnAM prArthanAgRham iti nAmnA prathitaM bhaviSyati Etat kiM zAstrE likhitaM nAsti? kintu yUyaM tadEva cOrANAM gahvaraM kurutha|