aparaM tAnuvAca, ESA lipirAstE, "mama gRhaM prArthanAgRhamiti vikhyAsyati", kintu yUyaM tad dasyUnAM gahvaraM kRtavantaH|
लूका 19:46 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script avadat madgRhaM prArthanAgRhamiti lipirAstE kintu yUyaM tadEva cairANAM gahvaraM kurutha| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari अवदत् मद्गृहं प्रार्थनागृहमिति लिपिरास्ते किन्तु यूयं तदेव चैराणां गह्वरं कुरुथ। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script অৱদৎ মদ্গৃহং প্ৰাৰ্থনাগৃহমিতি লিপিৰাস্তে কিন্তু যূযং তদেৱ চৈৰাণাং গহ্ৱৰং কুৰুথ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script অৱদৎ মদ্গৃহং প্রার্থনাগৃহমিতি লিপিরাস্তে কিন্তু যূযং তদেৱ চৈরাণাং গহ্ৱরং কুরুথ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script အဝဒတ် မဒ္ဂၖဟံ ပြာရ္ထနာဂၖဟမိတိ လိပိရာသ္တေ ကိန္တု ယူယံ တဒေဝ စဲရာဏာံ ဂဟွရံ ကုရုထ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script અવદત્ મદ્ગૃહં પ્રાર્થનાગૃહમિતિ લિપિરાસ્તે કિન્તુ યૂયં તદેવ ચૈરાણાં ગહ્વરં કુરુથ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script avadat madgRhaM prArthanAgRhamiti lipirAste kintu yUyaM tadeva cairANAM gahvaraM kurutha| |
aparaM tAnuvAca, ESA lipirAstE, "mama gRhaM prArthanAgRhamiti vikhyAsyati", kintu yUyaM tad dasyUnAM gahvaraM kRtavantaH|
hanta kapaTina upAdhyAyAH phirUzinazca, yUyaM manujAnAM samakSaM svargadvAraM rundha, yUyaM svayaM tEna na pravizatha, pravivikSUnapi vArayatha| vata kapaTina upAdhyAyAH phirUzinazca yUyaM chalAd dIrghaM prArthya vidhavAnAM sarvvasvaM grasatha, yuSmAkaM ghOrataradaNPO bhaviSyati|
lOkAnupadizan jagAda, mama gRhaM sarvvajAtIyAnAM prArthanAgRham iti nAmnA prathitaM bhaviSyati Etat kiM zAstrE likhitaM nAsti? kintu yUyaM tadEva cOrANAM gahvaraM kurutha|